Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa evaṃ cintayitvā tu droṇaputro viśāṃ pate / (1.2) Par.?
avatīrya rathopasthād dadhyau samprayataḥ sthitaḥ // (1.3) Par.?
drauṇir uvāca / (2.1) Par.?
ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram / (2.2) Par.?
giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam // (2.3) Par.?
śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram / (3.1) Par.?
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim // (3.2) Par.?
śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum / (4.1) Par.?
khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam // (4.2) Par.?
manasāpyasucintyena duṣkareṇālpacetasā / (5.1) Par.?
so 'ham ātmopahāreṇa yakṣye tripuraghātinam // (5.2) Par.?
stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam / (6.1) Par.?
vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam // (6.2) Par.?
śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca / (7.1) Par.?
vratavantaṃ taponityam anantaṃ tapatāṃ gatim // (7.2) Par.?
bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam / (8.1) Par.?
gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham // (8.2) Par.?
kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam / (9.1) Par.?
tanuvāsasam atyugram umābhūṣaṇatatparam // (9.2) Par.?
paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate / (10.1) Par.?
iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam // (10.2) Par.?
hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam / (11.1) Par.?
prapadye śaraṇaṃ devaṃ parameṇa samādhinā // (11.2) Par.?
imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām / (12.1) Par.?
sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim // (12.2) Par.?
iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ / (13.1) Par.?
purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ // (13.2) Par.?
tasyāṃ vedyāṃ tadā rājaṃścitrabhānur ajāyata / (14.1) Par.?
dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan // (14.2) Par.?
dīptāsyanayanāścātra naikapādaśirobhujāḥ / (15.1) Par.?
dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ // (15.2) Par.?
śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ / (16.1) Par.?
ṛkṣamārjāravadanā vyāghradvīpimukhāstathā // (16.2) Par.?
kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca / (17.1) Par.?
mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ // (17.2) Par.?
dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata / (18.1) Par.?
kūrmanakramukhāścaiva śiśumāramukhāstathā // (18.2) Par.?
mahāmakaravaktrāśca timivaktrāstathaiva ca / (19.1) Par.?
harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā // (19.2) Par.?
pārāvatamukhāścaiva madguvaktrāstathaiva ca / (20.1) Par.?
pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ // (20.2) Par.?
nirmāṃsāḥ kokavaktrāśca śyenavaktrāśca bhārata / (21.1) Par.?
tathaivāśiraso rājann ṛkṣavaktrāśca bhīṣaṇāḥ // (21.2) Par.?
pradīptanetrajihvāśca jvālāvaktrāstathaiva ca / (22.1) Par.?
meṣavaktrāstathaivānye tathā chāgamukhā nṛpa // (22.2) Par.?
śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca / (23.1) Par.?
śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ // (23.2) Par.?
jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ / (24.1) Par.?
caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ // (24.2) Par.?
maulīdharāśca rājendra tathākuñcitamūrdhajāḥ / (25.1) Par.?
uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ // (25.2) Par.?
padmotpalāpīḍadharāstathā kumudadhāriṇaḥ / (26.1) Par.?
māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ // (26.2) Par.?
śataghnīcakrahastāśca tathā musalapāṇayaḥ / (27.1) Par.?
bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata // (27.2) Par.?
pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ / (28.1) Par.?
sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ // (28.2) Par.?
mahāpāśodyatakarāstathā laguḍapāṇayaḥ / (29.1) Par.?
sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ / (29.2) Par.?
mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ // (29.3) Par.?
rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ / (30.1) Par.?
nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca // (30.2) Par.?
bherīśaṅkhamṛdaṅgāṃste jharjharānakagomukhān / (31.1) Par.?
avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ // (31.2) Par.?
gāyamānāstathaivānye nṛtyamānāstathāpare / (32.1) Par.?
laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ // (32.2) Par.?
dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ / (33.1) Par.?
mattā iva mahānāgā vinadanto muhur muhuḥ // (33.2) Par.?
subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ / (34.1) Par.?
nānāvirāgavasanāś citramālyānulepanāḥ // (34.2) Par.?
ratnacitrāṅgadadharāḥ samudyatakarāstathā / (35.1) Par.?
hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ // (35.2) Par.?
pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ / (36.1) Par.?
cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ // (36.2) Par.?
atihrasvātidīrghāśca prabalāścātibhairavāḥ / (37.1) Par.?
vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ // (37.2) Par.?
mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare / (38.1) Par.?
sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale // (38.2) Par.?
utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham / (39.1) Par.?
ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ // (39.2) Par.?
kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ / (40.1) Par.?
nityānandapramuditā vāgīśā vītamatsarāḥ // (40.2) Par.?
prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam / (41.1) Par.?
yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ // (41.2) Par.?
manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ / (42.1) Par.?
manovākkarmabhir bhaktān pāti putrān ivaurasān // (42.2) Par.?
pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā / (43.1) Par.?
caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā // (43.2) Par.?
śrutena brahmacaryeṇa tapasā ca damena ca / (44.1) Par.?
ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ // (44.2) Par.?
yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ / (45.1) Par.?
saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ // (45.2) Par.?
nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ / (46.1) Par.?
saṃnādayantaste viśvam aśvatthāmānam abhyayuḥ // (46.2) Par.?
saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ / (47.1) Par.?
vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ // (47.2) Par.?
jijñāsamānāstattejaḥ sauptikaṃ ca didṛkṣavaḥ / (48.1) Par.?
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ / (48.2) Par.?
ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ // (48.3) Par.?
janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt / (49.1) Par.?
tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ // (49.2) Par.?
atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān / (50.1) Par.?
svayam evātmanātmānam upahāram upāharat // (50.2) Par.?
dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ / (51.1) Par.?
havir ātmavataścātmā tasmin bhārata karmaṇi // (51.2) Par.?
tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān / (52.1) Par.?
upahāraṃ mahāmanyur athātmānam upāharat // (52.2) Par.?
taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam / (53.1) Par.?
abhiṣṭutya mahātmānam ityuvāca kṛtāñjaliḥ // (53.2) Par.?
imam ātmānam adyāhaṃ jātam āṅgirase kule / (54.1) Par.?
agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim // (54.2) Par.?
bhavadbhaktyā mahādeva parameṇa samādhinā / (55.1) Par.?
asyām āpadi viśvātmann upākurmi tavāgrataḥ // (55.2) Par.?
tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai / (56.1) Par.?
guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati // (56.2) Par.?
sarvabhūtāśaya vibho havirbhūtam upasthitam / (57.1) Par.?
pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā // (57.2) Par.?
ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām / (58.1) Par.?
saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat // (58.2) Par.?
tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam / (59.1) Par.?
abravīd bhagavān sākṣānmahādevo hasann iva // (59.2) Par.?
satyaśaucārjavatyāgaistapasā niyamena ca / (60.1) Par.?
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā // (60.2) Par.?
yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā / (61.1) Par.?
tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate // (61.2) Par.?
kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā / (62.1) Par.?
pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ // (62.2) Par.?
kṛtastasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā / (63.1) Par.?
abhibhūtāstu kālena naiṣām adyāsti jīvitam // (63.2) Par.?
evam uktvā maheṣvāsaṃ bhagavān ātmanastanum / (64.1) Par.?
āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam // (64.2) Par.?
athāviṣṭo bhagavatā bhūyo jajvāla tejasā / (65.1) Par.?
varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā // (65.2) Par.?
tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan / (66.1) Par.?
abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram // (66.2) Par.?
Duration=0.43136811256409 secs.