Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā prayāte śibiraṃ droṇaputre mahārathe / (1.2) Par.?
kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām // (1.3) Par.?
kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau / (2.1) Par.?
asahyam iti vā matvā na nivṛttau mahārathau // (2.2) Par.?
kaccit pramathya śibiraṃ hatvā somakapāṇḍavān / (3.1) Par.?
duryodhanasya padavīṃ gatau paramikāṃ raṇe // (3.2) Par.?
pāñcālair vā vinihatau kaccinnāsvapatāṃ kṣitau / (4.1) Par.?
kaccit tābhyāṃ kṛtaṃ karma tanmamācakṣva saṃjaya // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
tasmin prayāte śibiraṃ droṇaputre mahātmani / (5.2) Par.?
kṛpaśca kṛtavarmā ca śibiradvāryatiṣṭhatām // (5.3) Par.?
aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau / (6.1) Par.?
prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt // (6.2) Par.?
yattau bhavantau paryāptau sarvakṣatrasya nāśane / (7.1) Par.?
kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ // (7.2) Par.?
ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat / (8.1) Par.?
yathā na kaścid api me jīvanmucyeta mānavaḥ // (8.2) Par.?
ityuktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat / (9.1) Par.?
advāreṇābhyavaskandya vihāya bhayam ātmanaḥ // (9.2) Par.?
sa praviśya mahābāhur uddeśajñaśca tasya ha / (10.1) Par.?
dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat // (10.2) Par.?
te tu kṛtvā mahat karma śrāntāśca balavad raṇe / (11.1) Par.?
prasuptā vai suviśvastāḥ svasainyaparivāritāḥ // (11.2) Par.?
atha praviśya tad veśma dhṛṣṭadyumnasya bhārata / (12.1) Par.?
pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt // (12.2) Par.?
kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte / (13.1) Par.?
mālyapravarasaṃyukte dhūpaiścūrṇaiśca vāsite // (13.2) Par.?
taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam / (14.1) Par.?
prābodhayata pādena śayanasthaṃ mahīpate // (14.2) Par.?
sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ / (15.1) Par.?
abhyajānad ameyātmā droṇaputraṃ mahāratham // (15.2) Par.?
tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ / (16.1) Par.?
keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale // (16.2) Par.?
sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata / (17.1) Par.?
nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā // (17.2) Par.?
tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ / (18.1) Par.?
nadantaṃ visphurantaṃ ca paśumāram amārayat // (18.2) Par.?
tudannakhaistu sa drauṇiṃ nātivyaktam udāharat / (19.1) Par.?
ācāryaputra śastreṇa jahi mā māciraṃ kṛthāḥ / (19.2) Par.?
tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara // (19.3) Par.?
tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt / (20.1) Par.?
ācāryaghātināṃ lokā na santi kulapāṃsana / (20.2) Par.?
tasmācchastreṇa nidhanaṃ na tvam arhasi durmate // (20.3) Par.?
evaṃ bruvāṇastaṃ vīraṃ siṃho mattam iva dvipam / (21.1) Par.?
marmasvabhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ // (21.2) Par.?
tasya vīrasya śabdena māryamāṇasya veśmani / (22.1) Par.?
abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ // (22.2) Par.?
te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam / (23.1) Par.?
bhūtam eva vyavasyanto na sma pravyāharan bhayāt // (23.2) Par.?
taṃ tu tenābhyupāyena gamayitvā yamakṣayam / (24.1) Par.?
adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam // (24.2) Par.?
sa tasya bhavanād rājanniṣkramyānādayan diśaḥ / (25.1) Par.?
rathena śibiraṃ prāyājjighāṃsur dviṣato balī // (25.2) Par.?
apakrānte tatastasmin droṇaputre mahārathe / (26.1) Par.?
saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā // (26.2) Par.?
rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ / (27.1) Par.?
vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata // (27.2) Par.?
tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ / (28.1) Par.?
kṣipraṃ ca samanahyanta kim etad iti cābruvan // (28.2) Par.?
striyastu rājan vitrastā bhāradvājaṃ nirīkṣya tam / (29.1) Par.?
abruvan dīnakaṇṭhena kṣipram ādravateti vai // (29.2) Par.?
rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam / (30.1) Par.?
hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati // (30.2) Par.?
tataste yodhamukhyāstaṃ sahasā paryavārayan / (31.1) Par.?
sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat // (31.2) Par.?
dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān / (32.1) Par.?
apaśyacchayane suptam uttamaujasam antike // (32.2) Par.?
tam apyākramya pādena kaṇṭhe corasi caujasā / (33.1) Par.?
tathaiva mārayāmāsa vinardantam ariṃdamam // (33.2) Par.?
yudhāmanyustu samprāpto mattvā taṃ rakṣasā hatam / (34.1) Par.?
gadām udyamya vegena hṛdi drauṇim atāḍayat // (34.2) Par.?
tam abhidrutya jagrāha kṣitau cainam apātayat / (35.1) Par.?
visphurantaṃ ca paśuvat tathaivainam amārayat // (35.2) Par.?
tathā sa vīro hatvā taṃ tato 'nyān samupādravat / (36.1) Par.?
saṃsuptān eva rājendra tatra tatra mahārathān / (36.2) Par.?
sphurato vepamānāṃśca śamiteva paśūnmakhe // (36.3) Par.?
tato nistriṃśam ādāya jaghānānyān pṛthagjanān / (37.1) Par.?
bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ // (37.2) Par.?
tathaiva gulme samprekṣya śayānānmadhyagaulmikān / (38.1) Par.?
śrāntānnyastāyudhān sarvān kṣaṇenaiva vyapothayat // (38.2) Par.?
yodhān aśvān dvipāṃścaiva prāchinat sa varāsinā / (39.1) Par.?
rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ // (39.2) Par.?
visphuradbhiśca tair drauṇir nistriṃśasyodyamena ca / (40.1) Par.?
ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat // (40.2) Par.?
tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ / (41.1) Par.?
amānuṣa ivākāro babhau paramabhīṣaṇaḥ // (41.2) Par.?
ye tvajāgrata kauravya te 'pi śabdena mohitāḥ / (42.1) Par.?
nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ // (42.2) Par.?
tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ / (43.1) Par.?
rākṣasaṃ manyamānāstaṃ nayanāni nyamīlayan // (43.2) Par.?
sa ghorarūpo vyacarat kālavacchibire tataḥ / (44.1) Par.?
apaśyad draupadīputrān avaśiṣṭāṃśca somakān // (44.2) Par.?
tena śabdena vitrastā dhanurhastā mahārathāḥ / (45.1) Par.?
dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate / (45.2) Par.?
avākirañ śaravrātair bhāradvājam abhītavat // (45.3) Par.?
tatastena ninādena samprabuddhāḥ prabhadrakāḥ / (46.1) Par.?
śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan // (46.2) Par.?
bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ / (47.1) Par.?
nanāda balavannādaṃ jighāṃsustān sudurjayān // (47.2) Par.?
tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran / (48.1) Par.?
avaruhya rathopasthāt tvaramāṇo 'bhidudruve // (48.2) Par.?
sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge / (49.1) Par.?
khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam / (49.2) Par.?
draupadeyān abhidrutya khaḍgena vyacarad balī // (49.3) Par.?
tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave / (50.1) Par.?
kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi // (50.2) Par.?
prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān / (51.1) Par.?
punaścāsiṃ samudyamya droṇaputram upādravat // (51.2) Par.?
sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ / (52.1) Par.?
punar abhyahanat pārśve sa bhinnahṛdayo 'patat // (52.2) Par.?
nākulistu śatānīko rathacakreṇa vīryavān / (53.1) Par.?
dorbhyām utkṣipya vegena vakṣasyenam atāḍayat // (53.2) Par.?
atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ / (54.1) Par.?
sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ // (54.2) Par.?
śrutakarmā tu parighaṃ gṛhītvā samatāḍayat / (55.1) Par.?
abhidrutya tato drauṇiṃ savye sa phalake bhṛśam // (55.2) Par.?
sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā / (56.1) Par.?
sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ // (56.2) Par.?
tena śabdena vīrastu śrutakīrtir mahādhanuḥ / (57.1) Par.?
aśvatthāmānam āsādya śaravarṣair avākirat // (57.2) Par.?
tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ / (58.1) Par.?
sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat // (58.2) Par.?
tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ / (59.1) Par.?
ahanat sarvato vīraṃ nānāpraharaṇair balī / (59.2) Par.?
śilīmukhena cāpyenaṃ bhruvor madhye samārdayat // (59.3) Par.?
sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ / (60.1) Par.?
śikhaṇḍinaṃ samāsādya dvidhā cicheda so 'sinā // (60.2) Par.?
śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ / (61.1) Par.?
prabhadrakagaṇān sarvān abhidudrāva vegavān / (61.2) Par.?
yacca śiṣṭaṃ virāṭasya balaṃ tacca samādravat // (61.3) Par.?
drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api / (62.1) Par.?
cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ // (62.2) Par.?
anyān anyāṃśca puruṣān abhisṛtyābhisṛtya ca / (63.1) Par.?
nyakṛntad asinā drauṇir asimārgaviśāradaḥ // (63.2) Par.?
kālīṃ raktāsyanayanāṃ raktamālyānulepanām / (64.1) Par.?
raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm // (64.2) Par.?
dadṛśuḥ kālarātriṃ te smayamānām avasthitām / (65.1) Par.?
narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm / (65.2) Par.?
harantīṃ vividhān pretān pāśabaddhān vimūrdhajān // (65.3) Par.?
svapne suptānnayantīṃ tāṃ rātriṣvanyāsu māriṣa / (66.1) Par.?
dadṛśur yodhamukhyāste ghnantaṃ drauṇiṃ ca nityadā // (66.2) Par.?
yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ / (67.1) Par.?
tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca // (67.2) Par.?
tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat / (68.1) Par.?
trāsayan sarvabhūtāni vinadan bhairavān ravān // (68.2) Par.?
tad anusmṛtya te vīrā darśanaṃ paurvakālikam / (69.1) Par.?
idaṃ tad ityamanyanta daivenopanipīḍitāḥ // (69.2) Par.?
tatastena ninādena pratyabudhyanta dhanvinaḥ / (70.1) Par.?
śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ // (70.2) Par.?
so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit / (71.1) Par.?
kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ // (71.2) Par.?
atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ / (72.1) Par.?
gajāśvamathitaiścānyair mahī kīrṇābhavat prabho // (72.2) Par.?
krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam / (73.1) Par.?
evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata // (73.2) Par.?
apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān / (74.1) Par.?
prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ // (74.2) Par.?
tatastacchastravitrastā utpatanto bhayāturāḥ / (75.1) Par.?
nidrāndhā naṣṭasaṃjñāśca tatra tatra nililyire // (75.2) Par.?
ūrustambhagṛhītāśca kaśmalābhihataujasaḥ / (76.1) Par.?
vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam // (76.2) Par.?
tato rathaṃ punar drauṇir āsthito bhīmanisvanam / (77.1) Par.?
dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam // (77.2) Par.?
punar utpatataḥ kāṃścid dūrād api narottamān / (78.1) Par.?
śūrān saṃpatataścānyān kālarātryai nyavedayat // (78.2) Par.?
tathaiva syandanāgreṇa pramathan sa vidhāvati / (79.1) Par.?
śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ // (79.2) Par.?
punaśca suvicitreṇa śatacandreṇa carmaṇā / (80.1) Par.?
tena cākāśavarṇena tadācarata so 'sinā // (80.2) Par.?
tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ / (81.1) Par.?
vyakṣobhayata rājendra mahāhradam iva dvipaḥ // (81.2) Par.?
utpetustena śabdena yodhā rājan vicetasaḥ / (82.1) Par.?
nidrārtāśca bhayārtāśca vyadhāvanta tatastataḥ // (82.2) Par.?
visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan / (83.1) Par.?
na ca sma pratipadyante śastrāṇi vasanāni ca // (83.2) Par.?
vimuktakeśāścāpyanye nābhyajānan parasparam / (84.1) Par.?
utpatantaḥ pare bhītāḥ kecit tatra tathābhraman / (84.2) Par.?
purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ // (84.3) Par.?
bandhanāni ca rājendra saṃchidya turagā dvipāḥ / (85.1) Par.?
samaṃ paryapataṃścānye kurvanto mahad ākulam // (85.2) Par.?
tatra kecinnarā bhītā vyalīyanta mahītale / (86.1) Par.?
tathaiva tānnipatitān apiṃṣan gajavājinaḥ // (86.2) Par.?
tasmiṃstathā vartamāne rakṣāṃsi puruṣarṣabha / (87.1) Par.?
tṛptāni vyanadann uccair mudā bharatasattama // (87.2) Par.?
sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ / (88.1) Par.?
apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ // (88.2) Par.?
teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ / (89.1) Par.?
muktāḥ paryapatan rājanmṛdnantaḥ śibire janam // (89.2) Par.?
taistatra paridhāvadbhiścaraṇodīritaṃ rajaḥ / (90.1) Par.?
akarocchibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ // (90.2) Par.?
tasmiṃstamasi saṃjāte pramūḍhāḥ sarvato janāḥ / (91.1) Par.?
nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca // (91.2) Par.?
gajā gajān atikramya nirmanuṣyā hayā hayān / (92.1) Par.?
atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃśca bhārata // (92.2) Par.?
te bhagnāḥ prapatantaśca nighnantaśca parasparam / (93.1) Par.?
nyapātayanta ca parān pātayitvā tathāpiṣan // (93.2) Par.?
vicetasaḥ sanidrāśca tamasā cāvṛtā narāḥ / (94.1) Par.?
jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ // (94.2) Par.?
tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāṃśca gaulmikāḥ / (95.1) Par.?
prādravanta yathāśakti kāṃdiśīkā vicetasaḥ // (95.2) Par.?
vipranaṣṭāśca te 'nyonyaṃ nājānanta tadā vibho / (96.1) Par.?
krośantastāta putreti daivopahatacetasaḥ // (96.2) Par.?
palāyatāṃ diśasteṣāṃ svān apyutsṛjya bāndhavān / (97.1) Par.?
gotranāmabhir anyonyam ākrandanta tato janāḥ // (97.2) Par.?
hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare / (98.1) Par.?
tān buddhvā raṇamatto 'sau droṇaputro vyapothayat // (98.2) Par.?
tatrāpare vadhyamānā muhur muhur acetasaḥ / (99.1) Par.?
śibirānniṣpatanti sma kṣatriyā bhayapīḍitāḥ // (99.2) Par.?
tāṃstu niṣpatatastrastāñ śibirāñ jīvitaiṣiṇaḥ / (100.1) Par.?
kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ // (100.2) Par.?
viśastrayantrakavacānmuktakeśān kṛtāñjalīn / (101.1) Par.?
vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām // (101.2) Par.?
nāmucyata tayoḥ kaścinniṣkrāntaḥ śibirād bahiḥ / (102.1) Par.?
kṛpasya ca mahārāja hārdikyasya ca durmateḥ // (102.2) Par.?
bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam / (103.1) Par.?
triṣu deśeṣu dadatuḥ śibirasya hutāśanam // (103.2) Par.?
tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ / (104.1) Par.?
aśvatthāmā mahārāja vyacarat kṛtahastavat // (104.2) Par.?
kāṃścid āpatato vīrān aparāṃśca pradhāvataḥ / (105.1) Par.?
vyayojayata khaḍgena prāṇair dvijavaro narān // (105.2) Par.?
kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān / (106.1) Par.?
apātayad droṇasutaḥ saṃrabdhastilakāṇḍavat // (106.2) Par.?
vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ / (107.1) Par.?
patitair abhavat kīrṇā medinī bharatarṣabha // (107.2) Par.?
mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca / (108.1) Par.?
udatiṣṭhan kabandhāni bahūnyutthāya cāpatan // (108.2) Par.?
sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca / (109.1) Par.?
hastihastopamān ūrūn hastān pādāṃśca bhārata // (109.2) Par.?
pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān / (110.1) Par.?
samāsādyākarod drauṇiḥ kāṃściccāpi parāṅmukhān // (110.2) Par.?
madhyakāyānnarān anyāṃścichedānyāṃśca karṇataḥ / (111.1) Par.?
aṃsadeśe nihatyānyān kāye prāveśayacchiraḥ // (111.2) Par.?
evaṃ vicaratastasya nighnataḥ subahūnnarān / (112.1) Par.?
tamasā rajanī ghorā babhau dāruṇadarśanā // (112.2) Par.?
kiṃcit prāṇaiśca puruṣair hataiścānyaiḥ sahasraśaḥ / (113.1) Par.?
bahunā ca gajāśvena bhūr abhūd bhīmadarśanā // (113.2) Par.?
yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe / (114.1) Par.?
kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi // (114.2) Par.?
mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ / (115.1) Par.?
kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe // (115.2) Par.?
yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ / (116.1) Par.?
asāṃnidhyāddhi pārthānām idaṃ naḥ kadanaṃ kṛtam // (116.2) Par.?
na devāsuragandharvair na yakṣair na ca rākṣasaiḥ / (117.1) Par.?
śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ // (117.2) Par.?
brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ / (118.1) Par.?
na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim / (118.2) Par.?
dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ // (118.3) Par.?
tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ / (119.1) Par.?
iti lālapyamānāḥ sma śerate bahavo janāḥ // (119.2) Par.?
stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām / (120.1) Par.?
tato muhūrtāt prāśāmyat sa śabdastumulo mahān // (120.2) Par.?
śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa / (121.1) Par.?
tad rajastumulaṃ ghoraṃ kṣaṇenāntaradhīyata // (121.2) Par.?
saṃveṣṭamānān udvignānnirutsāhān sahasraśaḥ / (122.1) Par.?
nyapātayannarān kruddhaḥ paśūn paśupatir yathā // (122.2) Par.?
anyonyaṃ sampariṣvajya śayānān dravato 'parān / (123.1) Par.?
saṃlīnān yudhyamānāṃśca sarvān drauṇir apothayat // (123.2) Par.?
dahyamānā hutāśena vadhyamānāśca tena te / (124.1) Par.?
parasparaṃ tadā yodhā anayan yamasādanam // (124.2) Par.?
tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam / (125.1) Par.?
gamayāmāsa rājendra drauṇir yamaniveśanam // (125.2) Par.?
niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī / (126.1) Par.?
āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam // (126.2) Par.?
tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ / (127.1) Par.?
khādanto naramāṃsāni pibantaḥ śoṇitāni ca // (127.2) Par.?
karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ / (128.1) Par.?
jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ // (128.2) Par.?
paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ / (129.1) Par.?
ghaṭajānavo 'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ // (129.2) Par.?
saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ / (130.1) Par.?
vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām // (130.2) Par.?
pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare / (131.1) Par.?
idaṃ varam idaṃ medhyam idaṃ svādviti cābruvan // (131.2) Par.?
medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ / (132.1) Par.?
paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ // (132.2) Par.?
vasāṃ cāpyapare pītvā paryadhāvan vikukṣilāḥ / (133.1) Par.?
nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ // (133.2) Par.?
ayutāni ca tatrāsan prayutānyarbudāni ca / (134.1) Par.?
rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām // (134.2) Par.?
muditānāṃ vitṛptānāṃ tasminmahati vaiśase / (135.1) Par.?
sametāni bahūnyāsan bhūtāni ca janādhipa // (135.2) Par.?
pratyūṣakāle śibirāt pratigantum iyeṣa saḥ / (136.1) Par.?
nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ / (136.2) Par.?
pāṇinā saha saṃśliṣṭa ekībhūta iva prabho // (136.3) Par.?
sa niḥśeṣān arīn kṛtvā virarāja janakṣaye / (137.1) Par.?
yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ // (137.2) Par.?
yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho / (138.1) Par.?
durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ // (138.2) Par.?
yathaiva saṃsuptajane śibire prāviśanniśi / (139.1) Par.?
tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ // (139.2) Par.?
niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān / (140.1) Par.?
ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho // (140.2) Par.?
tāvapyācakhyatustasmai priyaṃ priyakarau tadā / (141.1) Par.?
pāñcālān sṛñjayāṃścaiva vinikṛttān sahasraśaḥ / (141.2) Par.?
prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān // (141.3) Par.?
evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye / (142.1) Par.?
prasuptānāṃ pramattānām āsīt subhṛśadāruṇā // (142.2) Par.?
asaṃśayaṃ hi kālasya paryāyo duratikramaḥ / (143.1) Par.?
tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam // (143.2) Par.?
dhṛtarāṣṭra uvāca / (144.1) Par.?
prāg eva sumahat karma drauṇir etanmahārathaḥ / (144.2) Par.?
nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ // (144.3) Par.?
atha kasmāddhate kṣatre karmedaṃ kṛtavān asau / (145.1) Par.?
droṇaputro maheṣvāsastanme śaṃsitum arhasi // (145.2) Par.?
saṃjaya uvāca / (146.1) Par.?
teṣāṃ nūnaṃ bhayānnāsau kṛtavān kurunandana / (146.2) Par.?
asāṃnidhyāddhi pārthānāṃ keśavasya ca dhīmataḥ // (146.3) Par.?
sātyakeścāpi karmedaṃ droṇaputreṇa sādhitam / (147.1) Par.?
na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ // (147.2) Par.?
etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho / (148.1) Par.?
tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam / (148.2) Par.?
diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ // (148.3) Par.?
paryaṣvajat tato drauṇistābhyāṃ ca pratinanditaḥ / (149.1) Par.?
idaṃ harṣācca sumahad ādade vākyam uttamam // (149.2) Par.?
pāñcālā nihatāḥ sarve draupadeyāśca sarvaśaḥ / (150.1) Par.?
somakā matsyaśeṣāśca sarve vinihatā mayā // (150.2) Par.?
idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram / (151.1) Par.?
yadi jīvati no rājā tasmai śaṃsāmahe priyam // (151.2) Par.?
Duration=0.84845995903015 secs.