Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9180
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā / (1.2) Par.?
mahāduḥkhaparītātmā babhūva janamejaya // (1.3) Par.?
tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ / (2.1) Par.?
smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha // (2.2) Par.?
tam aśruparipūrṇākṣaṃ vepamānam acetasam / (3.1) Par.?
suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā // (3.2) Par.?
tatastasmin kṣaṇe kālye rathenādityavarcasā / (4.1) Par.?
nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā // (4.2) Par.?
upaplavyagatā sā tu śrutvā sumahad apriyam / (5.1) Par.?
tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat // (5.2) Par.?
kampamāneva kadalī vātenābhisamīritā / (6.1) Par.?
kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi // (6.2) Par.?
babhūva vadanaṃ tasyāḥ sahasā śokakarśitam / (7.1) Par.?
phullapadmapalāśākṣyāstamodhvasta ivāṃśumān // (7.2) Par.?
tatastāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ / (8.1) Par.?
bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ // (8.2) Par.?
sā samāśvāsitā tena bhīmasenena bhāminī / (9.1) Par.?
rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt // (9.2) Par.?
diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm / (10.1) Par.?
ātmajān kṣatradharmeṇa sampradāya yamāya vai // (10.2) Par.?
diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam / (11.1) Par.?
avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi // (11.2) Par.?
ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān / (12.1) Par.?
upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi // (12.2) Par.?
prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā / (13.1) Par.?
śokastapati māṃ pārtha hutāśana ivāśayam // (13.2) Par.?
tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe / (14.1) Par.?
hriyate sānubandhasya yudhi vikramya jīvitam // (14.2) Par.?
ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ / (15.1) Par.?
na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ // (15.2) Par.?
evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat / (16.1) Par.?
yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī // (16.2) Par.?
dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām / (17.1) Par.?
pratyuvāca sa dharmātmā draupadīṃ cārudarśanām // (17.2) Par.?
dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe / (18.1) Par.?
putrāste bhrātaraścaiva tānna śocitum arhasi // (18.2) Par.?
droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ / (19.1) Par.?
tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane // (19.2) Par.?
draupadyuvāca / (20.1) Par.?
droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ / (20.2) Par.?
nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam / (20.3) Par.?
rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ // (20.4) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā / (21.2) Par.?
bhīmasenam athābhyetya kupitā vākyam abravīt // (21.3) Par.?
trātum arhasi māṃ bhīma kṣatradharmam anusmaran / (22.1) Par.?
jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva / (22.2) Par.?
na hi te vikrame tulyaḥ pumān astīha kaścana // (22.3) Par.?
śrutaṃ tat sarvalokeṣu paramavyasane yathā / (23.1) Par.?
dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate / (23.2) Par.?
hiḍimbadarśane caiva tathā tvam abhavo gatiḥ // (23.3) Par.?
tathā virāṭanagare kīcakena bhṛśārditām / (24.1) Par.?
mām apyuddhṛtavān kṛcchrāt paulomīṃ maghavān iva // (24.2) Par.?
yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā / (25.1) Par.?
tathā drauṇim amitraghna vinihatya sukhī bhava // (25.2) Par.?
tasyā bahuvidhaṃ duḥkhānniśamya paridevitam / (26.1) Par.?
nāmarṣayata kaunteyo bhīmaseno mahābalaḥ // (26.2) Par.?
sa kāñcanavicitrāṅgam āruroha mahāratham / (27.1) Par.?
ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ // (27.2) Par.?
nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ / (28.1) Par.?
visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat // (28.2) Par.?
te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ / (29.1) Par.?
vegena tvaritā jagmur harayaḥ śīghragāminaḥ // (29.2) Par.?
śibirāt svād gṛhītvā sa rathasya padam acyutaḥ / (30.1) Par.?
droṇaputrarathasyāśu yayau mārgeṇa vīryavān // (30.2) Par.?
Duration=0.14654397964478 secs.