Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ / (1.2) Par.?
sarvāyudhavaropetam āruroha mahāratham / (1.3) Par.?
yuktaṃ paramakāmbojaisturagair hemamālibhiḥ // (1.4) Par.?
ādityodayavarṇasya dhuraṃ rathavarasya tu / (2.1) Par.?
dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat / (2.2) Par.?
pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau // (2.3) Par.?
viśvakarmakṛtā divyā nānāratnavibhūṣitā / (3.1) Par.?
ucchriteva rathe māyā dhvajayaṣṭir adṛśyata // (3.2) Par.?
vainateyaḥ sthitastasyāṃ prabhāmaṇḍalaraśmivān / (4.1) Par.?
tasya satyavataḥ ketur bhujagārir adṛśyata // (4.2) Par.?
anvārohaddhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām / (5.1) Par.?
arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ // (5.2) Par.?
aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau / (6.1) Par.?
rathasthaṃ śārṅgadhanvānam aśvināviva vāsavam // (6.2) Par.?
tāvupāropya dāśārhaḥ syandanaṃ lokapūjitam / (7.1) Par.?
pratodena javopetān paramāśvān acodayat // (7.2) Par.?
te hayāḥ sahasotpetur gṛhītvā syandanottamam / (8.1) Par.?
āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca // (8.2) Par.?
vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām / (9.1) Par.?
prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva // (9.2) Par.?
te samārchannaravyāghrāḥ kṣaṇena bharatarṣabha / (10.1) Par.?
bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ // (10.2) Par.?
krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam / (11.1) Par.?
nāśaknuvan vārayituṃ sametyāpi mahārathāḥ // (11.2) Par.?
sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām / (12.1) Par.?
yayau bhāgīrathīkacchaṃ haribhir bhṛśavegitaiḥ / (12.2) Par.?
yatra sma śrūyate drauṇiḥ putrahantā mahātmanām // (12.3) Par.?
sa dadarśa mahātmānam udakānte yaśasvinam / (13.1) Par.?
kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha // (13.2) Par.?
taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam / (14.1) Par.?
rajasā dhvastakeśāntaṃ dadarśa drauṇim antike // (14.2) Par.?
tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ / (15.1) Par.?
bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt // (15.2) Par.?
sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam / (16.1) Par.?
bhrātarau pṛṣṭhataścāsya janārdanarathe sthitau / (16.2) Par.?
vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata // (16.3) Par.?
sa tad divyam adīnātmā paramāstram acintayat / (17.1) Par.?
jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā / (17.2) Par.?
sa tām āpadam āsādya divyam astram udīrayat // (17.3) Par.?
amṛṣyamāṇastāñ śūrān divyāyudhadharān sthitān / (18.1) Par.?
apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ // (18.2) Par.?
ityuktvā rājaśārdūla droṇaputraḥ pratāpavān / (19.1) Par.?
sarvalokapramohārthaṃ tad astraṃ pramumoca ha // (19.2) Par.?
tatastasyām iṣīkāyāṃ pāvakaḥ samajāyata / (20.1) Par.?
pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ // (20.2) Par.?
Duration=0.14797592163086 secs.