Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā / (1.2) Par.?
hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā // (1.3) Par.?
virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ / (2.1) Par.?
upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt // (2.2) Par.?
parikṣīṇeṣu kuruṣu putrastava janiṣyati / (3.1) Par.?
etad asya parikṣittvaṃ garbhasthasya bhaviṣyati // (3.2) Par.?
tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati / (4.1) Par.?
parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ // (4.2) Par.?
evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā / (5.1) Par.?
drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram // (5.2) Par.?
naitad evaṃ yathāttha tvaṃ pakṣapātena keśava / (6.1) Par.?
vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā // (6.2) Par.?
patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam / (7.1) Par.?
virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi // (7.2) Par.?
vāsudeva uvāca / (8.1) Par.?
amoghaḥ paramāstrasya pātastasya bhaviṣyati / (8.2) Par.?
sa tu garbho mṛto jāto dīrgham āyur avāpsyati // (8.3) Par.?
tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ / (9.1) Par.?
asakṛt pāpakarmāṇaṃ bālajīvitaghātakam // (9.2) Par.?
tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi / (10.1) Par.?
trīṇi varṣasahasrāṇi cariṣyasi mahīm imām / (10.2) Par.?
aprāpnuvan kvacit kāṃcit saṃvidaṃ jātu kenacit // (10.3) Par.?
nirjanān asahāyastvaṃ deśān pravicariṣyasi / (11.1) Par.?
bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ // (11.2) Par.?
pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ / (12.1) Par.?
vicariṣyasi pāpātman sarvavyādhisamanvitaḥ // (12.2) Par.?
vayaḥ prāpya parikṣit tu vedavratam avāpya ca / (13.1) Par.?
kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate // (13.2) Par.?
viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ / (14.1) Par.?
ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati // (14.2) Par.?
itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati / (15.1) Par.?
parikṣinnāma nṛpatir miṣataste sudurmate / (15.2) Par.?
paśya me tapaso vīryaṃ satyasya ca narādhama // (15.3) Par.?
vyāsa uvāca / (16.1) Par.?
yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam / (16.2) Par.?
brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam // (16.3) Par.?
tasmād yad devakīputra uktavān uttamaṃ vacaḥ / (17.1) Par.?
asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ // (17.2) Par.?
aśvatthāmovāca / (18.1) Par.?
sahaiva bhavatā brahman sthāsyāmi puruṣeṣvaham / (18.2) Par.?
satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ // (18.3) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām / (19.2) Par.?
jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam // (19.3) Par.?
pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ / (20.1) Par.?
kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim // (20.2) Par.?
droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ / (21.1) Par.?
draupadīm abhyadhāvanta prāyopetāṃ manasvinīm // (21.2) Par.?
tataste puruṣavyāghrāḥ sadaśvair anilopamaiḥ / (22.1) Par.?
abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha // (22.2) Par.?
avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ / (23.1) Par.?
dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam // (23.2) Par.?
tām upetya nirānandāṃ duḥkhaśokasamanvitām / (24.1) Par.?
parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ // (24.2) Par.?
tato rājñābhyanujñāto bhīmaseno mahābalaḥ / (25.1) Par.?
pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt // (25.2) Par.?
ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te / (26.1) Par.?
uttiṣṭha śokam utsṛjya kṣatradharmam anusmara // (26.2) Par.?
prayāṇe vāsudevasya śamārtham asitekṣaṇe / (27.1) Par.?
yānyuktāni tvayā bhīru vākyāni madhughātinaḥ // (27.2) Par.?
naiva me patayaḥ santi na putrā bhrātaro na ca / (28.1) Par.?
naiva tvam api govinda śamam icchati rājani // (28.2) Par.?
uktavatyasi dhīrāṇi vākyāni puruṣottamam / (29.1) Par.?
kṣatradharmānurūpāṇi tāni saṃsmartum arhasi // (29.2) Par.?
hato duryodhanaḥ pāpo rājyasya paripanthakaḥ / (30.1) Par.?
duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā // (30.2) Par.?
vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām / (31.1) Par.?
jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca // (31.2) Par.?
yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam / (32.1) Par.?
viyojitaśca maṇinā nyāsitaścāyudhaṃ bhuvi // (32.2) Par.?
draupadyuvāca / (33.1) Par.?
kevalānṛṇyam āptāsmi guruputro gurur mama / (33.2) Par.?
śirasyetaṃ maṇiṃ rājā pratibadhnātu bhārata // (33.3) Par.?
vaiśaṃpāyana uvāca / (34.1) Par.?
taṃ gṛhītvā tato rājā śirasyevākarot tadā / (34.2) Par.?
guror ucchiṣṭam ityeva draupadyā vacanād api // (34.3) Par.?
tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ / (35.1) Par.?
śuśubhe sa mahārājaḥ sacandra iva parvataḥ // (35.2) Par.?
uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī / (36.1) Par.?
kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ // (36.2) Par.?
Duration=0.14716792106628 secs.