Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
hateṣu sarvasainyeṣu sauptike tai rathaistribhiḥ / (1.2) Par.?
śocan yudhiṣṭhiro rājā dāśārham idam abravīt // (1.3) Par.?
kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā / (2.1) Par.?
drauṇinā nihatāḥ sarve mama putrā mahārathāḥ // (2.2) Par.?
tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ / (3.1) Par.?
drupadasyātmajāścaiva droṇaputreṇa pātitāḥ // (3.2) Par.?
yasya droṇo maheṣvāso na prādād āhave mukham / (4.1) Par.?
taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ // (4.2) Par.?
kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha / (5.1) Par.?
yad ekaḥ śibiraṃ sarvam avadhīnno guroḥ sutaḥ // (5.2) Par.?
vāsudeva uvāca / (6.1) Par.?
nūnaṃ sa devadevānām īśvareśvaram avyayam / (6.2) Par.?
jagāma śaraṇaṃ drauṇir ekastenāvadhīd bahūn // (6.3) Par.?
prasanno hi mahādevo dadyād amaratām api / (7.1) Par.?
vīryaṃ ca giriśo dadyād yenendram api śātayet // (7.2) Par.?
vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha / (8.1) Par.?
yāni cāsya purāṇāni karmāṇi vividhānyuta // (8.2) Par.?
ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata / (9.1) Par.?
viceṣṭate jagaccedaṃ sarvam asyaiva karmaṇā // (9.2) Par.?
evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ / (10.1) Par.?
pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram // (10.2) Par.?
harikeśastathetyuktvā bhūtānāṃ doṣadarśivān / (11.1) Par.?
dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ // (11.2) Par.?
sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ / (12.1) Par.?
sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam // (12.2) Par.?
so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi / (13.1) Par.?
yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ // (13.2) Par.?
tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ / (14.1) Par.?
sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim // (14.2) Par.?
sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn / (15.1) Par.?
yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham // (15.2) Par.?
tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim / (16.1) Par.?
bibhakṣayiṣavo rājan sahasā prādravaṃstadā // (16.2) Par.?
sa bhakṣyamāṇastrāṇārthī pitāmaham upādravat / (17.1) Par.?
ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām // (17.2) Par.?
tatastābhyo dadāvannam oṣadhīḥ sthāvarāṇi ca / (18.1) Par.?
jaṅgamāni ca bhūtāni durbalāni balīyasām // (18.2) Par.?
vihitānnāḥ prajāstāstu jagmustuṣṭā yathāgatam / (19.1) Par.?
tato vavṛdhire rājan prītimatyaḥ svayoniṣu // (19.2) Par.?
bhūtagrāme vivṛddhe tu tuṣṭe lokagurāvapi / (20.1) Par.?
udatiṣṭhajjalājjyeṣṭhaḥ prajāścemā dadarśa saḥ // (20.2) Par.?
bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā / (21.1) Par.?
cukrodha bhagavān rudro liṅgaṃ svaṃ cāpyavidhyata // (21.2) Par.?
tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata / (22.1) Par.?
tam uvācāvyayo brahmā vacobhiḥ śamayann iva // (22.2) Par.?
kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te / (23.1) Par.?
kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam // (23.2) Par.?
so 'bravījjātasaṃrambhastadā lokagurur gurum / (24.1) Par.?
prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai // (24.2) Par.?
tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha / (25.1) Par.?
oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ // (25.2) Par.?
evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ / (26.1) Par.?
girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ // (26.2) Par.?
Duration=0.182461977005 secs.