Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9189
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
hate duryodhane caiva hate sainye ca sarvaśaḥ / (1.2) Par.?
dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune // (1.3) Par.?
tathaiva kauravo rājā dharmaputro mahāmanāḥ / (2.1) Par.?
kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ // (2.2) Par.?
aśvatthāmnaḥ śrutaṃ karma śāpaścānyonyakāritaḥ / (3.1) Par.?
vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
hate putraśate dīnaṃ chinnaśākham iva drumam / (4.2) Par.?
putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim // (4.3) Par.?
dhyānamūkatvam āpannaṃ cintayā samabhiplutam / (5.1) Par.?
abhigamya mahāprājñaḥ saṃjayo vākyam abravīt // (5.2) Par.?
kiṃ śocasi mahārāja nāsti śoke sahāyatā / (6.1) Par.?
akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate / (6.2) Par.?
nirjaneyaṃ vasumatī śūnyā saṃprati kevalā // (6.3) Par.?
nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ / (7.1) Par.?
sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ // (7.2) Par.?
pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā / (8.1) Par.?
gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ / (9.2) Par.?
papāta bhuvi durdharṣo vātāhata iva drumaḥ // (9.3) Par.?
dhṛtarāṣṭra uvāca / (10.1) Par.?
hataputro hatāmātyo hatasarvasuhṛjjanaḥ / (10.2) Par.?
duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām // (10.3) Par.?
kiṃ nu bandhuvihīnasya jīvitena mamādya vai / (11.1) Par.?
lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ // (11.2) Par.?
hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā / (12.1) Par.?
na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān // (12.2) Par.?
na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ / (13.1) Par.?
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca // (13.2) Par.?
sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama / (14.1) Par.?
alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti // (14.2) Par.?
tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ / (15.1) Par.?
na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam // (15.2) Par.?
duryodhanasya ca tathā vṛṣabhasyeva nardataḥ / (16.1) Par.?
duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam / (16.2) Par.?
droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate // (16.3) Par.?
na smarāmyātmanaḥ kiṃcit purā saṃjaya duṣkṛtam / (17.1) Par.?
yasyedaṃ phalam adyeha mayā mūḍhena bhujyate // (17.2) Par.?
nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu / (18.1) Par.?
yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān // (18.2) Par.?
pariṇāmaśca vayasaḥ sarvabandhukṣayaśca me / (19.1) Par.?
suhṛnmitravināśaśca daivayogād upāgataḥ / (19.2) Par.?
ko 'nyo 'sti duḥkhitataro mayā loke pumān iha // (19.3) Par.?
tanmām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam / (20.1) Par.?
vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam // (20.2) Par.?
vaiśaṃpāyana uvāca / (21.1) Par.?
tasya lālapyamānasya bahuśokaṃ vicinvataḥ / (21.2) Par.?
śokāpahaṃ narendrasya saṃjayo vākyam abravīt // (21.3) Par.?
śokaṃ rājan vyapanuda śrutāste vedaniścayāḥ / (22.1) Par.?
śāstrāgamāśca vividhā vṛddhebhyo nṛpasattama / (22.2) Par.?
sṛñjaye putraśokārte yad ūcur munayaḥ purā // (22.3) Par.?
tathā yauvanajaṃ darpam āsthite te sute nṛpa / (23.1) Par.?
na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam / (23.2) Par.?
svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā // (23.3) Par.?
tava duḥśāsano mantrī rādheyaśca durātmavān / (24.1) Par.?
śakuniścaiva duṣṭātmā citrasenaśca durmatiḥ / (24.2) Par.?
śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat // (24.3) Par.?
kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca / (25.1) Par.?
na kṛtaṃ vacanaṃ tena tava putreṇa bhārata // (25.2) Par.?
na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan / (26.1) Par.?
kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ // (26.2) Par.?
madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān / (27.1) Par.?
dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ // (27.2) Par.?
ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam / (28.1) Par.?
yathā nātītam arthaṃ vai paścāttāpena yujyate // (28.2) Par.?
putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā / (29.1) Par.?
paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi // (29.2) Par.?
madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati / (30.1) Par.?
sa bhraṣṭo madhulobhena śocatyeva yathā bhavān // (30.2) Par.?
arthānna śocan prāpnoti na śocan vindate sukham / (31.1) Par.?
na śocañ śriyam āpnoti na śocan vindate param // (31.2) Par.?
svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet / (32.1) Par.?
dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ // (32.2) Par.?
tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ / (33.1) Par.?
lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ // (33.2) Par.?
tasmin samiddhe patitāḥ śalabhā iva te sutāḥ / (34.1) Par.?
tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi // (34.2) Par.?
yaccāśrupātakalilaṃ vadanaṃ vahase nṛpa / (35.1) Par.?
aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ // (35.2) Par.?
visphuliṅgā iva hyetān dahanti kila mānavān / (36.1) Par.?
jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā // (36.2) Par.?
evam āśvāsitastena saṃjayena mahātmanā / (37.1) Par.?
viduro bhūya evāha buddhipūrvaṃ paraṃtapa // (37.2) Par.?
Duration=0.19817805290222 secs.