Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yad idaṃ dharmagahanaṃ buddhyā samanugamyate / (1.2) Par.?
etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me // (1.3) Par.?
vidura uvāca / (2.1) Par.?
atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve / (2.2) Par.?
yathā saṃsāragahanaṃ vadanti paramarṣayaḥ // (2.3) Par.?
kaścinmahati saṃsāre vartamāno dvijaḥ kila / (3.1) Par.?
vanaṃ durgam anuprāpto mahat kravyādasaṃkulam // (3.2) Par.?
siṃhavyāghragajākārair atighorair mahāśanaiḥ / (4.1) Par.?
samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam // (4.2) Par.?
tad asya dṛṣṭvā hṛdayam udvegam agamat param / (5.1) Par.?
abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa // (5.2) Par.?
sa tad vanaṃ vyanusaran vipradhāvan itastataḥ / (6.1) Par.?
vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti // (6.2) Par.?
sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ / (7.1) Par.?
na ca niryāti vai dūraṃ na ca tair viprayujyate // (7.2) Par.?
athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam / (8.1) Par.?
bāhubhyāṃ sampariṣvaktaṃ striyā paramaghorayā // (8.2) Par.?
pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ / (9.1) Par.?
nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam // (9.2) Par.?
vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ / (10.1) Par.?
vallībhistṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ // (10.2) Par.?
papāta sa dvijastatra nigūḍhe salilāśaye / (11.1) Par.?
vilagnaścābhavat tasmiṃl latāsaṃtānasaṃkaṭe // (11.2) Par.?
panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam / (12.1) Par.?
sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ // (12.2) Par.?
atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ / (13.1) Par.?
kūpavīnāhavelāyām apaśyata mahāgajam // (13.2) Par.?
ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam / (14.1) Par.?
krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam // (14.2) Par.?
tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ / (15.1) Par.?
nānārūpā madhukarā ghorarūpā bhayāvahāḥ / (15.2) Par.?
āsate madhu saṃbhṛtya pūrvam eva niketajāḥ // (15.3) Par.?
bhūyo bhūyaḥ samīhante madhūni bharatarṣabha / (16.1) Par.?
svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate // (16.2) Par.?
teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā / (17.1) Par.?
tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā / (17.2) Par.?
na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe // (17.3) Par.?
abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ / (18.1) Par.?
na cāsya jīvite rājannirvedaḥ samajāyata // (18.2) Par.?
tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā / (19.1) Par.?
kṛṣṇāḥ śvetāśca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ // (19.2) Par.?
vyālaiśca vanadurgānte striyā ca paramograyā / (20.1) Par.?
kūpādhastācca nāgena vīnāhe kuñjareṇa ca // (20.2) Par.?
vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam / (21.1) Par.?
madhulobhānmadhukaraiḥ ṣaṣṭham āhur mahad bhayam // (21.2) Par.?
evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare / (22.1) Par.?
na caiva jīvitāśāyāṃ nirvedam upagacchati // (22.2) Par.?
Duration=0.119549036026 secs.