Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā / (1.2) Par.?
bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava // (1.3) Par.?
vidura uvāca / (2.1) Par.?
śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram / (2.2) Par.?
yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ // (2.3) Par.?
yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ / (3.1) Par.?
kvacit kvacicchramāt sthātā kurute vāsam eva vā // (3.2) Par.?
evaṃ saṃsāraparyāye garbhavāseṣu bhārata / (4.1) Par.?
kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ // (4.2) Par.?
tasmād adhvānam evaitam āhuḥ śāstravido janāḥ / (5.1) Par.?
yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ // (5.2) Par.?
so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha / (6.1) Par.?
carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ // (6.2) Par.?
śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ / (7.1) Par.?
pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ // (7.2) Par.?
kliśyamānāśca tair nityaṃ hanyamānāśca bhārata / (8.1) Par.?
svakarmabhir mahāvyālair nodvijantyalpabuddhayaḥ // (8.2) Par.?
athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa / (9.1) Par.?
āvṛṇotyeva taṃ paścājjarā rūpavināśinī // (9.2) Par.?
śabdarūparasasparśair gandhaiśca vividhair api / (10.1) Par.?
majjamānaṃ mahāpaṅke nirālambe samantataḥ // (10.2) Par.?
saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ / (11.1) Par.?
krameṇāsya pralumpanti rūpam āyustathaiva ca // (11.2) Par.?
ete kālasya nidhayo naitāñ jānanti durbudhāḥ / (12.1) Par.?
atrābhilikhitānyāhuḥ sarvabhūtāni karmaṇā // (12.2) Par.?
rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim / (13.1) Par.?
indriyāṇi hayān āhuḥ karma buddhiśca raśmayaḥ // (13.2) Par.?
teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati / (14.1) Par.?
sa tu saṃsāracakre 'smiṃścakravat parivartate // (14.2) Par.?
yastān yamayate buddhyā sa yantā na nivartate / (15.1) Par.?
yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ // (15.2) Par.?
sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa / (16.1) Par.?
rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata // (16.2) Par.?
anutarṣulam evaitad duḥkhaṃ bhavati bhārata / (17.1) Par.?
sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret // (17.2) Par.?
na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ / (18.1) Par.?
tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ // (18.2) Par.?
tasmānmaitraṃ samāsthāya śīlam āpadya bhārata / (19.1) Par.?
damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ // (19.2) Par.?
śīlaraśmisamāyukte sthito yo mānase rathe / (20.1) Par.?
tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati // (20.2) Par.?
Duration=0.069243907928467 secs.