Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ / (1.2) Par.?
kim aceṣṭata viprarṣe tanme vyākhyātum arhasi // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
etacchrutvā naraśreṣṭha ciraṃ dhyātvā tvacetanaḥ / (2.2) Par.?
saṃjayaṃ yojayetyuktvā viduraṃ pratyabhāṣata // (2.3) Par.?
kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ / (3.1) Par.?
vadhūṃ kuntīm upādāya yāścānyāstatra yoṣitaḥ // (3.2) Par.?
evam uktvā sa dharmātmā viduraṃ dharmavittamam / (4.1) Par.?
śokaviprahatajñāno yānam evānvapadyata // (4.2) Par.?
gāndhārī caiva śokārtā bhartur vacanacoditā / (5.1) Par.?
saha kuntyā yato rājā saha strībhir upādravat // (5.2) Par.?
tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ / (6.1) Par.?
āmantryānyonyam īyuḥ sma bhṛśam uccukruśustataḥ // (6.2) Par.?
tāḥ samāśvāsayat kṣattā tābhyaścārtataraḥ svayam / (7.1) Par.?
aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt // (7.2) Par.?
tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu / (8.1) Par.?
ākumāraṃ puraṃ sarvam abhavacchokakarśitam // (8.2) Par.?
adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api / (9.1) Par.?
pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ // (9.2) Par.?
prakīrya keśān suśubhān bhūṣaṇānyavamucya ca / (10.1) Par.?
ekavastradharā nāryaḥ paripetur anāthavat // (10.2) Par.?
śvetaparvatarūpebhyo gṛhebhyastāstvapākraman / (11.1) Par.?
guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ // (11.2) Par.?
tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ / (12.1) Par.?
śokārtānyadravan rājan kiśorīṇām ivāṅgane // (12.2) Par.?
pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api / (13.1) Par.?
darśayantīva tā ha sma yugānte lokasaṃkṣayam // (13.2) Par.?
vilapantyo rudantyaśca dhāvamānāstatastataḥ / (14.1) Par.?
śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire // (14.2) Par.?
vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ / (15.1) Par.?
tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan // (15.2) Par.?
parasparaṃ susūkṣmeṣu śokeṣvāśvāsayan sma yāḥ / (16.1) Par.?
tāḥ śokavihvalā rājann upaikṣanta parasparam // (16.2) Par.?
tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ / (17.1) Par.?
niryayau nagarād dīnastūrṇam āyodhanaṃ prati // (17.2) Par.?
śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ / (18.1) Par.?
te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ // (18.2) Par.?
tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye / (19.1) Par.?
prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta // (19.2) Par.?
yugāntakāle samprāpte bhūtānāṃ dahyatām iva / (20.1) Par.?
abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire // (20.2) Par.?
bhṛśam udvignamanasaste paurāḥ kurusaṃkṣaye / (21.1) Par.?
prākrośanta mahārāja svanuraktāstadā bhṛśam // (21.2) Par.?
Duration=0.12984919548035 secs.