Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9200
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ / (1.2) Par.?
kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ // (1.3) Par.?
rājann adhītā vedāste śāstrāṇi vividhāni ca / (2.1) Par.?
śrutāni ca purāṇāni rājadharmāśca kevalāḥ // (2.2) Par.?
evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā / (3.1) Par.?
pāṇḍavān adhikāñ jānan bale śaurye ca kaurava // (3.2) Par.?
rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate / (4.1) Par.?
deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati // (4.2) Par.?
ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite / (5.1) Par.?
āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ // (5.2) Par.?
tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata / (6.1) Par.?
rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ // (6.2) Par.?
ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi / (7.1) Par.?
tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam // (7.2) Par.?
yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām / (8.1) Par.?
sa hato bhīmasenena vairaṃ praticikīrṣatā // (8.2) Par.?
ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ / (9.1) Par.?
yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa // (9.2) Par.?
evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa / (10.1) Par.?
uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ // (10.2) Par.?
evam etanmahābāho yathā vadasi mādhava / (11.1) Par.?
putrasnehastu dharmātman dhairyānmāṃ samacālayat // (11.2) Par.?
diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ / (12.1) Par.?
tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama // (12.2) Par.?
idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ / (13.1) Par.?
madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava // (13.2) Par.?
hateṣu pārthivendreṣu putreṣu nihateṣu ca / (14.1) Par.?
pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate // (14.2) Par.?
tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau / (15.1) Par.?
pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān // (15.2) Par.?
Duration=0.047595024108887 secs.