UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6002
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ / (1.2)
Par.?
śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham // (1.3)
Par.?
āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃśca punaḥ punaḥ / (2.1)
Par.?
dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ // (2.2)
Par.?
yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam / (3.1)
Par.?
jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim // (3.2)
Par.?
amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila / (4.1)
Par.?
ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ // (4.2)
Par.?
dhig astu kṣātram ācāraṃ dhig astu balam aurasam / (5.1)
Par.?
dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam // (5.2)
Par.?
sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ / (6.1)
Par.?
ahiṃsā satyavacanaṃ nityāni vanacāriṇām // (6.2)
Par.?
vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ / (7.1)
Par.?
imām avasthām āpannā rājyaleśabubhukṣayā // (7.2)
Par.?
trailokyasyāpi rājyena nāsmān kaścit praharṣayet / (8.1)
Par.?
bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ // (8.2)
Par.?
te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān / (9.1)
Par.?
samparityajya jīvāmo hīnārthā hatabāndhavāḥ // (9.2)
Par.?
āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva / (10.1)
Par.?
āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ // (10.2)
Par.?
na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ / (11.1)
Par.?
na gavāśvena sarveṇa te tyājyā ya ime hatāḥ // (11.2)
Par.?
saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ / (12.1)
Par.?
mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam // (12.2)
Par.?
bahu kalyāṇam icchanta īhante pitaraḥ sutān / (13.1)
Par.?
tapasā brahmacaryeṇa vandanena titikṣayā // (13.2)
Par.?
upavāsaistathejyābhir vratakautukamaṅgalaiḥ / (14.1)
Par.?
labhante mātaro garbhāṃstānmāsān daśa bibhrati // (14.2)
Par.?
yadi svasti prajāyante jātā jīvanti vā yadi / (15.1)
Par.?
saṃbhāvitā jātabalāste dadyur yadi naḥ sukham / (15.2)
Par.?
iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ // (15.3)
Par.?
tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ / (16.1)
Par.?
yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ // (16.2)
Par.?
abhuktvā pārthivān bhogān ṛṇānyanavadāya ca / (17.1)
Par.?
pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam // (17.2)
Par.?
yadaiṣām aṅga pitarau jātau kāmamayāviva / (18.1)
Par.?
saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ // (18.2)
Par.?
saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ / (19.1)
Par.?
na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit // (19.2)
Par.?
pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ / (20.1)
Par.?
te vayaṃ tvadhamāṃl lokān prapadyema svakarmabhiḥ // (20.2)
Par.?
vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ / (21.1)
Par.?
dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi // (21.2)
Par.?
sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ / (22.1)
Par.?
mithyāvṛttaḥ sa satatam asmāsvanapakāriṣu // (22.2)
Par.?
aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam / (23.1)
Par.?
na tair bhukteyam avanir na nāryo
gītavāditam // (23.2)
Par.?
nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam / (24.1) Par.?
na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ // (24.2)
Par.?
ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ / (25.1)
Par.?
dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ // (25.2)
Par.?
taṃ pitā putragṛddhitvād anumene 'naye sthitam / (26.1)
Par.?
anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā / (26.2)
Par.?
asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ // (26.3)
Par.?
aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam / (27.1)
Par.?
patito yaśaso dīptād ghātayitvā sahodarān // (27.2)
Par.?
imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ / (28.1)
Par.?
asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi // (28.2)
Par.?
ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane / (29.1)
Par.?
yathāsāvuktavān kṣudro yuyutsur vṛṣṇisaṃnidhau // (29.2)
Par.?
ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ / (30.1)
Par.?
pradahanto diśaḥ sarvāstejasā bhāskarā iva // (30.2)
Par.?
so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ / (31.1)
Par.?
duryodhanakṛte hyetat kulaṃ no vinipātitam / (31.2)
Par.?
avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām // (31.3)
Par.?
kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam / (32.1)
Par.?
rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati // (32.2)
Par.?
hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ / (33.1)
Par.?
hatvā no vigato manyuḥ śoko māṃ rundhayatyayam // (33.2)
Par.?
dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate / (34.1)
Par.?
tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ // (34.2)
Par.?
tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā / (35.1)
Par.?
prāptavartmā kṛtamatir brahma sampadyate tadā // (35.2)
Par.?
sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ / (36.1)
Par.?
vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa // (36.2)
Par.?
na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ / (37.1)
Par.?
parigrahavatā tanme pratyakṣam arisūdana // (37.2)
Par.?
mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā / (38.1)
Par.?
janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ // (38.2)
Par.?
sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca / (39.1)
Par.?
gamiṣyāmi vinirmukto viśoko vijvarastathā // (39.2)
Par.?
praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām / (40.1)
Par.?
na mamārtho 'sti rājyena na bhogair vā kurūttama // (40.2)
Par.?
etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ / (41.1)
Par.?
vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata // (41.2)
Par.?
Duration=0.14230918884277 secs.