Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dhṛtarāṣṭrābhyanujñātāstataste kurupuṃgavāḥ / (1.2) Par.?
abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ // (1.3) Par.?
tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram / (2.1) Par.?
gāndhārī putraśokārtā śaptum aicchad aninditā // (2.2) Par.?
tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati / (3.1) Par.?
ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata // (3.2) Par.?
sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci / (4.1) Par.?
taṃ deśam upasaṃpede paramarṣir manojavaḥ // (4.2) Par.?
divyena cakṣuṣā paśyanmanasānuddhatena ca / (5.1) Par.?
sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata // (5.2) Par.?
sa snuṣām abravīt kāle kalyavādī mahātapāḥ / (6.1) Par.?
śāpakālam avākṣipya śamakālam udīrayan // (6.2) Par.?
na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi / (7.1) Par.?
rajo nigṛhyatām etacchṛṇu cedaṃ vaco mama // (7.2) Par.?
uktāsyaṣṭādaśāhāni putreṇa jayam icchatā / (8.1) Par.?
śivam āśāssva me mātar yudhyamānasya śatrubhiḥ // (8.2) Par.?
sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā / (9.1) Par.?
uktavatyasi gāndhāri yato dharmastato jayaḥ // (9.2) Par.?
na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham / (10.1) Par.?
smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi // (10.2) Par.?
sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini / (11.1) Par.?
kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini // (11.2) Par.?
gāndhāryuvāca / (12.1) Par.?
bhagavannābhyasūyāmi naitān icchāmi naśyataḥ / (12.2) Par.?
putraśokena tu balānmano vihvalatīva me // (12.3) Par.?
yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā / (13.1) Par.?
yathaiva dhṛtarāṣṭreṇa rakṣitavyāstathā mayā // (13.2) Par.?
duryodhanāparādhena śakuneḥ saubalasya ca / (14.1) Par.?
karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ // (14.2) Par.?
nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ / (15.1) Par.?
nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ // (15.2) Par.?
yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam / (16.1) Par.?
nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama // (16.2) Par.?
yat tu karmākarod bhīmo vāsudevasya paśyataḥ / (17.1) Par.?
duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ // (17.2) Par.?
śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe / (18.1) Par.?
adho nābhyāṃ prahṛtavāṃstanme kopam avardhayat // (18.2) Par.?
kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ / (19.1) Par.?
tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃcana // (19.2) Par.?
Duration=0.059775114059448 secs.