Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata / (1.2) Par.?
kva sa rājeti sakrodhā putrapautravadhārditā // (1.3) Par.?
tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ / (2.1) Par.?
yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt // (2.2) Par.?
putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ / (3.1) Par.?
śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām // (3.2) Par.?
na hi me jīvitenārtho na rājyena dhanena vā / (4.1) Par.?
tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ // (4.2) Par.?
tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā / (5.1) Par.?
novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam // (5.2) Par.?
tasyāvanatadehasya pādayor nipatiṣyataḥ / (6.1) Par.?
yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī / (6.2) Par.?
aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā // (6.3) Par.?
tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ / (7.1) Par.?
taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ // (7.2) Par.?
evaṃ saṃceṣṭamānāṃstān itaścetaśca bhārata / (8.1) Par.?
gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat // (8.2) Par.?
tayā te samanujñātā mātaraṃ vīramātaram / (9.1) Par.?
abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ // (9.2) Par.?
cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā / (10.1) Par.?
bāṣpam āhārayad devī vastreṇāvṛtya vai mukham // (10.2) Par.?
tato bāṣpaṃ samutsṛjya saha putraistathā pṛthā / (11.1) Par.?
apaśyad etāñ śastraughair bahudhā parivikṣatān // (11.2) Par.?
sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ / (12.1) Par.?
anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām / (12.2) Par.?
rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi // (12.3) Par.?
draupadyuvāca / (13.1) Par.?
ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ / (13.2) Par.?
na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm / (13.3) Par.?
kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama // (13.4) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
tāṃ samāśvāsayāmāsa pṛthā pṛthulalocanā / (14.2) Par.?
utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām // (14.3) Par.?
tayaiva sahitā cāpi putrair anugatā pṛthā / (15.1) Par.?
abhyagacchata gāndhārīm ārtām ārtatarā svayam // (15.2) Par.?
tām uvācātha gāndhārī saha vadhvā yaśasvinīm / (16.1) Par.?
maivaṃ putrīti śokārtā paśya mām api duḥkhitām // (16.2) Par.?
manye lokavināśo 'yaṃ kālaparyāyacoditaḥ / (17.1) Par.?
avaśyabhāvī samprāptaḥ svabhāvāllomaharṣaṇaḥ // (17.2) Par.?
idaṃ tat samanuprāptaṃ vidurasya vaco mahat / (18.1) Par.?
asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ // (18.2) Par.?
tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ / (19.1) Par.?
mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ // (19.2) Par.?
yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati / (20.1) Par.?
mamaiva hyaparādhena kulam agryaṃ vināśitam // (20.2) Par.?
Duration=0.11868786811829 secs.