Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā tu gāndhārī kurūṇām āvikartanam / (1.2) Par.?
apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā // (1.3) Par.?
pativratā mahābhāgā samānavratacāriṇī / (2.1) Par.?
ugreṇa tapasā yuktā satataṃ satyavādinī // (2.2) Par.?
varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ / (3.1) Par.?
divyajñānabalopetā vividhaṃ paryadevayat // (3.2) Par.?
dadarśa sā buddhimatī dūrād api yathāntike / (4.1) Par.?
raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam // (4.2) Par.?
asthikeśaparistīrṇaṃ śoṇitaughapariplutam / (5.1) Par.?
śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ // (5.2) Par.?
gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ / (6.1) Par.?
śarīrair aśiraskaiśca videhaiśca śirogaṇaiḥ // (6.2) Par.?
gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam / (7.1) Par.?
sṛgālabaḍakākolakaṅkakākaniṣevitam // (7.2) Par.?
rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam / (8.1) Par.?
aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam // (8.2) Par.?
tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ / (9.1) Par.?
pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ // (9.2) Par.?
vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam / (10.1) Par.?
kurustriyaḥ samāsādya jagmur āyodhanaṃ prati // (10.2) Par.?
samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ / (11.1) Par.?
apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn // (11.2) Par.?
kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ / (12.1) Par.?
bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ // (12.2) Par.?
rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ / (13.1) Par.?
mahārhebhyo 'tha yānebhyo vikrośantyo nipetire // (13.2) Par.?
adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ / (14.1) Par.?
śarīreṣvaskhalann anyā nyapataṃścāparā bhuvi // (14.2) Par.?
śrāntānāṃ cāpyanāthānāṃ nāsīt kācana cetanā / (15.1) Par.?
pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūnmahat // (15.2) Par.?
duḥkhopahatacittābhiḥ samantād anunāditam / (16.1) Par.?
dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā // (16.2) Par.?
tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam / (17.1) Par.?
kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt // (17.2) Par.?
paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ / (18.1) Par.?
prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava // (18.2) Par.?
amūstvabhisamāgamya smarantyo bharatarṣabhān / (19.1) Par.?
pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn // (19.2) Par.?
vīrasūbhir mahābāho hataputrābhir āvṛtam / (20.1) Par.?
kvacicca vīrapatnībhir hatavīrābhir ākulam // (20.2) Par.?
śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ / (21.1) Par.?
droṇadrupadaśalyaiśca jvaladbhir iva pāvakaiḥ // (21.2) Par.?
kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām / (22.1) Par.?
aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam // (22.2) Par.?
vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api / (23.1) Par.?
khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ // (23.2) Par.?
kravyādasaṃghair muditaistiṣṭhadbhiḥ sahitaiḥ kvacit / (24.1) Par.?
kvacid ākrīḍamānaiśca śayānair aparaiḥ kvacit // (24.2) Par.?
etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho / (25.1) Par.?
paśyamānā ca dahyāmi śokenāhaṃ janārdana // (25.2) Par.?
pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana / (26.1) Par.?
pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam // (26.2) Par.?
tān suparṇāśca gṛdhrāśca niṣkarṣantyasṛgukṣitān / (27.1) Par.?
nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ // (27.2) Par.?
jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ / (28.1) Par.?
abhimanyor vināśaṃ ca kaścintayitum arhati // (28.2) Par.?
avadhyakalpānnihatān dṛṣṭvāhaṃ madhusūdana / (29.1) Par.?
gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān // (29.2) Par.?
amarṣavaśam āpannān duryodhanavaśe sthitān / (30.1) Par.?
paśyemān puruṣavyāghrān saṃśāntān pāvakān iva // (30.2) Par.?
śayanānyucitāḥ sarve mṛdūni vimalāni ca / (31.1) Par.?
vipannāste 'dya vasudhāṃ vivṛtām adhiśerate // (31.2) Par.?
bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ / (32.1) Par.?
śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ // (32.2) Par.?
ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ / (33.1) Par.?
candanāgurudigdhāṅgāste 'dya pāṃsuṣu śerate // (33.2) Par.?
teṣām ābharaṇānyete gṛdhragomāyuvāyasāḥ / (34.1) Par.?
ākṣipantyaśivā ghorā vinadantaḥ punaḥ punaḥ // (34.2) Par.?
cāpāni viśikhān pītānnistriṃśān vimalā gadāḥ / (35.1) Par.?
yuddhābhimāninaḥ prītā jīvanta iva bibhrati // (35.2) Par.?
surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ / (36.1) Par.?
ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ // (36.2) Par.?
apare punar āliṅgya gadāḥ parighabāhavaḥ / (37.1) Par.?
śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ // (37.2) Par.?
bibhrataḥ kavacānyanye vimalānyāyudhāni ca / (38.1) Par.?
na dharṣayanti kravyādā jīvantīti janārdana // (38.2) Par.?
kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām / (39.1) Par.?
śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ // (39.2) Par.?
ete gomāyavo bhīmā nihatānāṃ yaśasvinām / (40.1) Par.?
kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ // (40.2) Par.?
sarveṣvapararātreṣu yān anandanta bandinaḥ / (41.1) Par.?
stutibhiśca parārdhyābhir upacāraiśca śikṣitāḥ // (41.2) Par.?
tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ / (42.1) Par.?
kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam // (42.2) Par.?
raktotpalavanānīva vibhānti rucirāṇi vai / (43.1) Par.?
mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava // (43.2) Par.?
ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ / (44.1) Par.?
kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ // (44.2) Par.?
etānyādityavarṇāni tapanīyanibhāni ca / (45.1) Par.?
roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām // (45.2) Par.?
āsām aparipūrṇārthaṃ niśamya paridevitam / (46.1) Par.?
itaretarasaṃkrandānna vijānanti yoṣitaḥ // (46.2) Par.?
etā dīrgham ivocchvasya vikruśya ca vilapya ca / (47.1) Par.?
vispandamānā duḥkhena vīrā jahati jīvitam // (47.2) Par.?
bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca / (48.1) Par.?
pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ // (48.2) Par.?
śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ / (49.1) Par.?
itaretarasaṃpṛktair ākīrṇā bhāti medinī // (49.2) Par.?
viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ / (50.1) Par.?
muhyantyanucitā nāryo videhāni śirāṃsi ca // (50.2) Par.?
śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ / (51.1) Par.?
apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ // (51.2) Par.?
bāhūrucaraṇān anyān viśikhonmathitān pṛthak / (52.1) Par.?
saṃdadhatyo 'sukhāviṣṭā mūrchantyetāḥ punaḥ punaḥ // (52.2) Par.?
utkṛttaśirasaścānyān vijagdhānmṛgapakṣibhiḥ / (53.1) Par.?
dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ // (53.2) Par.?
pāṇibhiścāparā ghnanti śirāṃsi madhusūdana / (54.1) Par.?
prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ // (54.2) Par.?
bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ / (55.1) Par.?
agamyakalpā pṛthivī māṃsaśoṇitakardamā // (55.2) Par.?
na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ / (56.1) Par.?
bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām // (56.2) Par.?
yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana / (57.1) Par.?
snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ // (57.2) Par.?
ato duḥkhataraṃ kiṃ nu keśava pratibhāti me / (58.1) Par.?
yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ // (58.2) Par.?
nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu / (59.1) Par.?
yā paśyāmi hatān putrān pautrān bhrātṝṃśca keśava / (59.2) Par.?
evam ārtā vilapatī dadarśa nihataṃ sutam // (59.3) Par.?
Duration=0.33458709716797 secs.