Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9206
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
paśya mādhava putrānme śatasaṃkhyāñ jitaklamān / (1.2) Par.?
gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe // (1.3) Par.?
idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ / (2.1) Par.?
hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ // (2.2) Par.?
prāsādatalacāriṇyaścaraṇair bhūṣaṇānvitaiḥ / (3.1) Par.?
āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām // (3.2) Par.?
gṛdhrān utsārayantyaśca gomāyūn vāyasāṃstathā / (4.1) Par.?
śokenārtā vighūrṇantyo mattā iva carantyuta // (4.2) Par.?
eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā / (5.1) Par.?
ghoraṃ tad vaiśasaṃ dṛṣṭvā nipatatyatiduḥkhitā // (5.2) Par.?
dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram / (6.1) Par.?
rājaputrīṃ mahābāho mano na vyupaśāmyati // (6.2) Par.?
bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatān bhuvi / (7.1) Par.?
dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān // (7.2) Par.?
madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita / (8.1) Par.?
ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu // (8.2) Par.?
rathanīḍāni dehāṃśca hatānāṃ gajavājinām / (9.1) Par.?
āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala // (9.2) Par.?
anyā cāpahṛtaṃ kāyāccārukuṇḍalam unnasam / (10.1) Par.?
svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati // (10.2) Par.?
pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha / (11.1) Par.?
etābhir anavadyābhir mayā caivālpamedhayā // (11.2) Par.?
tad idaṃ dharmarājena yātitaṃ no janārdana / (12.1) Par.?
na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ // (12.2) Par.?
pratyagravayasaḥ paśya darśanīyakucodarāḥ / (13.1) Par.?
kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ // (13.2) Par.?
haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ / (14.1) Par.?
sārasya iva vāśantyaḥ patitāḥ paśya mādhava // (14.2) Par.?
phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām / (15.1) Par.?
anavadyāni vaktrāṇi tapatyasukharaśmivān // (15.2) Par.?
īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam / (16.1) Par.?
mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ // (16.2) Par.?
śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān / (17.1) Par.?
raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān // (17.2) Par.?
śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale / (18.1) Par.?
paśya dīptāni govinda pāvakān suhutān iva // (18.2) Par.?
eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā / (19.1) Par.?
pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ // (19.2) Par.?
gadayā vīraghātinyā paśya mādhava me sutam / (20.1) Par.?
dyūtakleśān anusmṛtya draupadyā coditena ca // (20.2) Par.?
uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā / (21.1) Par.?
priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana // (21.2) Par.?
sahaiva sahadevena nakulenārjunena ca / (22.1) Par.?
dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān // (22.2) Par.?
tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam / (23.1) Par.?
mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya // (23.2) Par.?
nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam / (24.1) Par.?
kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ // (24.2) Par.?
na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam / (25.1) Par.?
vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram // (25.2) Par.?
tān eṣa rabhasaḥ krūro vākśalyān avadhārayan / (26.1) Par.?
utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva // (26.2) Par.?
eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau / (27.1) Par.?
nihato bhīmasenena siṃheneva maharṣabhaḥ // (27.2) Par.?
atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ / (28.1) Par.?
duḥśāsanasya yat kruddho 'pibacchoṇitam āhave // (28.2) Par.?
Duration=0.12632513046265 secs.