Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9209
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ / (1.2) Par.?
jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā // (1.3) Par.?
paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn / (2.1) Par.?
śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi // (2.2) Par.?
amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ / (3.1) Par.?
raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā // (3.2) Par.?
yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ / (4.1) Par.?
prāyudhyanta puraskṛtya mātaṅgā iva yūthapam // (4.2) Par.?
śārdūlam iva siṃhena samare savyasācinā / (5.1) Par.?
mātaṅgam iva mattena mātaṅgena nipātitam // (5.2) Par.?
sametāḥ puruṣavyāghra nihataṃ śūram āhave / (6.1) Par.?
prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate // (6.2) Par.?
udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ / (7.1) Par.?
trayodaśa samā nidrāṃ cintayannādhyagacchata // (7.2) Par.?
anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva / (8.1) Par.?
yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ // (8.2) Par.?
sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava / (9.1) Par.?
bhūmau vinihataḥ śete vātarugṇa iva drumaḥ // (9.2) Par.?
paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram / (10.1) Par.?
lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi // (10.2) Par.?
ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te / (11.1) Par.?
tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye // (11.2) Par.?
aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam / (12.1) Par.?
karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā // (12.2) Par.?
alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ / (13.1) Par.?
draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe // (13.2) Par.?
sāvartamānā patitā pṛthivyām utthāya dīnā punar eva caiṣā / (14.1) Par.?
karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā // (14.2) Par.?
Duration=0.050945997238159 secs.