Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
āvantyaṃ bhīmasenena bhakṣayanti nipātitam / (1.2) Par.?
gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat // (1.3) Par.?
taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana / (2.1) Par.?
śayānaṃ vīraśayane rudhireṇa samukṣitam // (2.2) Par.?
taṃ sṛgālāśca kaṅkāśca kravyādāśca pṛthagvidhāḥ / (3.1) Par.?
tena tena vikarṣanti paśya kālasya paryayam // (3.2) Par.?
śayānaṃ vīraśayane vīram ākrandasāriṇam / (4.1) Par.?
āvantyam abhito nāryo rudatyaḥ paryupāsate // (4.2) Par.?
prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam / (5.1) Par.?
prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam // (5.2) Par.?
atīva mukhavarṇo 'sya nihatasyāpi śobhate / (6.1) Par.?
somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ // (6.2) Par.?
putraśokābhitaptena pratijñāṃ parirakṣatā / (7.1) Par.?
pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ // (7.2) Par.?
ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā / (8.1) Par.?
satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham // (8.2) Par.?
sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam / (9.1) Par.?
bhakṣayanti śivā gṛdhrā janārdana jayadratham // (9.2) Par.?
saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta / (10.1) Par.?
bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt // (10.2) Par.?
tam etāḥ paryupāsante rakṣamāṇā mahābhujam / (11.1) Par.?
sindhusauvīragāndhārakāmbojayavanastriyaḥ // (11.2) Par.?
yadā kṛṣṇām upādāya prādravat kekayaiḥ saha / (12.1) Par.?
tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ // (12.2) Par.?
duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ / (13.1) Par.?
katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ // (13.2) Par.?
saiṣā mama sutā bālā vilapantī suduḥkhitā / (14.1) Par.?
pramāpayati cātmānam ākrośati ca pāṇḍavān // (14.2) Par.?
kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati / (15.1) Par.?
yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ // (15.2) Par.?
aho dhig duḥśalāṃ paśya vītaśokabhayām iva / (16.1) Par.?
śiro bhartur anāsādya dhāvamānām itastataḥ // (16.2) Par.?
vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ / (17.1) Par.?
sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ // (17.2) Par.?
taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam / (18.1) Par.?
parivārya rudantyetāḥ striyaścandropamānanāḥ // (18.2) Par.?
Duration=0.058010101318359 secs.