UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9211
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1)
Par.?
eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ / (1.2)
Par.?
dharmajñena satā tāta dharmarājena saṃyuge // (1.3)
Par.?
yastvayā spardhate nityaṃ sarvatra puruṣarṣabha / (2.1)
Par.?
sa eṣa nihataḥ śete madrarājo mahārathaḥ // (2.2)
Par.?
yena saṃgṛhṇatā tāta ratham ādhirather yudhi / (3.1)
Par.?
jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ // (3.2)
Par.?
aho dhik paśya śalyasya pūrṇacandrasudarśanam / (4.1)
Par.?
mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam // (4.2)
Par.?
eṣā cāmīkarābhasya taptakāñcanasaprabhā / (5.1)
Par.?
āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ // (5.2)
Par.?
yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam / (6.1)
Par.?
rudantyaḥ paryupāsante madrarājakulastriyaḥ // (6.2)
Par.?
etāḥ susūkṣmavasanā madrarājaṃ nararṣabham / (7.1)
Par.?
krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham // (7.2)
Par.?
śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ / (8.1)
Par.?
vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham // (8.2)
Par.?
śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam / (9.1)
Par.?
śayānaṃ vīraśayane śarair viśakalīkṛtam // (9.2)
Par.?
eṣa śailālayo rājā bhagadattaḥ pratāpavān / (10.1)
Par.?
gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ // (10.2)
Par.?
yasya rukmamayī mālā śirasyeṣā virājate / (11.1)
Par.?
śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān // (11.2)
Par.?
etena kila pārthasya yuddham āsīt sudāruṇam / (12.1)
Par.?
lomaharṣaṇam atyugraṃ śakrasya balinā yathā // (12.2)
Par.?
yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam / (13.1)
Par.?
saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ // (13.2)
Par.?
yasya nāsti samo loke śaurye vīrye ca kaścana / (14.1)
Par.?
sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave // (14.2)
Par.?
paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam / (15.1)
Par.?
yugānta iva kālena pātitaṃ sūryam ambarāt // (15.2)
Par.?
eṣa taptvā raṇe śatrūñ śastratāpena vīryavān / (16.1)
Par.?
narasūryo 'stam abhyeti sūryo 'stam iva keśava // (16.2)
Par.?
śaratalpagataṃ vīraṃ dharme devāpinā samam / (17.1)
Par.?
śayānaṃ vīraśayane paśya śūraniṣevite // (17.2)
Par.?
karṇinālīkanārācair āstīrya śayanottamam / (18.1)
Par.?
āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā // (18.2)
Par.?
atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam / (19.1)
Par.?
upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā // (19.2)
Par.?
pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ / (20.1)
Par.?
eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi // (20.2)
Par.?
dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye / (21.1)
Par.?
amartya iva martyaḥ sann eṣa prāṇān adhārayat // (21.2)
Par.?
nāsti yuddhe kṛtī kaścinna vidvānna parākramī / (22.1)
Par.?
yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ // (22.2)
Par.?
svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ / (23.1)
Par.?
dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā // (23.2)
Par.?
pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ / (24.1)
Par.?
sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam // (24.2)
Par.?
dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava / (25.1)
Par.?
gate devavrate svargaṃ devakalpe nararṣabhe // (25.2)
Par.?
arjunasya vinetāram ācāryaṃ sātyakestathā / (26.1)
Par.?
taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam // (26.2)
Par.?
astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ / (27.1)
Par.?
bhārgavo vā mahāvīryastathā droṇo 'pi mādhava // (27.2)
Par.?
yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram / (28.1)
Par.?
cakāra sa hataḥ śete nainam astrāṇyapālayan // (28.2)
Par.?
yaṃ purodhāya kurava āhvayanti sma pāṇḍavān / (29.1)
Par.?
so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ // (29.2)
Par.?
yasya nirdahataḥ senāṃ gatir agner ivābhavat / (30.1)
Par.?
sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ // (30.2)
Par.?
dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava / (31.1)
Par.?
droṇasya nihatasyāpi dṛśyate jīvato yathā // (31.2)
Par.?
vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava / (32.1)
Par.?
anapetāni vai śūrād yathaivādau prajāpateḥ // (32.2)
Par.?
vandanārhāvimau tasya bandibhir vanditau śubhau / (33.1) Par.?
gomāyavo vikarṣanti pādau śiṣyaśatārcitau // (33.2)
Par.?
droṇaṃ drupadaputreṇa nihataṃ madhusūdana / (34.1)
Par.?
kṛpī kṛpaṇam anvāste duḥkhopahatacetanā // (34.2)
Par.?
tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm / (35.1)
Par.?
hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam // (35.2)
Par.?
bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava / (36.1)
Par.?
upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī // (36.2)
Par.?
pretakṛtye ca yatate kṛpī kṛpaṇam āturā / (37.1)
Par.?
hatasya samare bhartuḥ sukumārī yaśasvinī // (37.2)
Par.?
agnīn āhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ / (38.1)
Par.?
droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ // (38.2)
Par.?
kiranti ca citām ete jaṭilā brahmacāriṇaḥ / (39.1)
Par.?
dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava // (39.2)
Par.?
śastraiśca vividhair anyair dhakṣyante bhūritejasam / (40.1)
Par.?
ta ete droṇam ādhāya śaṃsanti ca rudanti ca // (40.2)
Par.?
sāmabhistribhir antaḥsthair anuśaṃsanti cāpare / (41.1)
Par.?
agnāvagnim ivādhāya droṇaṃ hutvā hutāśane // (41.2)
Par.?
gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ / (42.1)
Par.?
apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā // (42.2)
Par.?
Duration=0.10317897796631 secs.