Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
somadattasutaṃ paśya yuyudhānena pātitam / (1.2) Par.?
vitudyamānaṃ vihagair bahubhir mādhavāntike // (1.3) Par.?
putraśokābhisaṃtaptaḥ somadatto janārdana / (2.1) Par.?
yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate // (2.2) Par.?
asau tu bhūriśravaso mātā śokapariplutā / (3.1) Par.?
āśvāsayati bhartāraṃ somadattam aninditā // (3.2) Par.?
diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam / (4.1) Par.?
kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi // (4.2) Par.?
diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam / (5.1) Par.?
anekakratuyajvānaṃ nihataṃ nādya paśyasi // (5.2) Par.?
diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu / (6.1) Par.?
na śṛṇoṣi mahārāja sārasīnām ivārṇave // (6.2) Par.?
ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ / (7.1) Par.?
snuṣāste paridhāvanti hatāpatyā hateśvarāḥ // (7.2) Par.?
śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi / (8.1) Par.?
chinnabāhuṃ naravyāghram arjunena nipātitam // (8.2) Par.?
śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca / (9.1) Par.?
snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi // (9.2) Par.?
diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ / (10.1) Par.?
vinikīrṇaṃ rathopasthe saumadatter na paśyasi // (10.2) Par.?
amūstu bhūriśravaso bhāryāḥ sātyakinā hatam / (11.1) Par.?
parivāryānuśocanti bhartāram asitekṣaṇāḥ // (11.2) Par.?
etā vilapya bahulaṃ bhartṛśokena karśitāḥ / (12.1) Par.?
patantyabhimukhā bhūmau kṛpaṇaṃ bata keśava // (12.2) Par.?
bībhatsur atibībhatsaṃ karmedam akarot katham / (13.1) Par.?
pramattasya yad achaitsīd bāhuṃ śūrasya yajvanaḥ // (13.2) Par.?
tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ / (14.1) Par.?
yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ // (14.2) Par.?
eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ / (15.1) Par.?
iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava // (15.2) Par.?
bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā / (16.1) Par.?
kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat // (16.2) Par.?
ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / (17.1) Par.?
nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ // (17.2) Par.?
vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā / (18.1) Par.?
yudhyataḥ samare 'nyena pramattasya nipātitaḥ // (18.2) Par.?
kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana / (19.1) Par.?
arjunasya mahat karma svayaṃ vā sa kirīṭavān // (19.2) Par.?
ityevaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā / (20.1) Par.?
tām etām anuśocanti sapatnyaḥ svām iva snuṣām // (20.2) Par.?
gāndhārarājaḥ śakunir balavān satyavikramaḥ / (21.1) Par.?
nihataḥ sahadevena bhāgineyena mātulaḥ // (21.2) Par.?
yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate / (22.1) Par.?
sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate // (22.2) Par.?
yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ / (23.1) Par.?
tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā // (23.2) Par.?
māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram / (24.1) Par.?
sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ // (24.2) Par.?
śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate / (25.1) Par.?
kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam // (25.2) Par.?
etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha / (26.1) Par.?
vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca // (26.2) Par.?
yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho / (27.1) Par.?
evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ // (27.2) Par.?
kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha / (28.1) Par.?
virodhayed ṛjuprajñān anṛjur madhusūdana // (28.2) Par.?
Duration=0.15180897712708 secs.