UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9213
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1)
Par.?
kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam / (1.2)
Par.?
śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuṣu mādhava // (1.3)
Par.?
yasya kṣatajasaṃdigdhau bāhū candanarūṣitau / (2.1)
Par.?
avekṣya kṛpaṇaṃ bhāryā vilapatyatiduḥkhitā // (2.2)
Par.?
imau tau parighaprakhyau bāhū śubhatalāṅgulī / (3.1)
Par.?
yayor vivaram āpannāṃ na ratir māṃ purājahat // (3.2)
Par.?
kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara / (4.1)
Par.?
dūrabandhur anātheva atīva madhurasvarā // (4.2)
Par.?
ātape klāmyamānānāṃ vividhānām iva srajām / (5.1)
Par.?
klāntānām api nārīṇāṃ na śrīr jahati vai tanum // (5.2)
Par.?
śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana / (6.1)
Par.?
paśya dīptāṅgadayugapratibaddhamahābhujam // (6.2)
Par.?
māgadhānām adhipatiṃ jayatsenaṃ janārdana / (7.1)
Par.?
parivārya praruditā māgadhyaḥ paśya yoṣitaḥ // (7.2)
Par.?
āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana / (8.1)
Par.?
manaḥśrutiharo nādo mano mohayatīva me // (8.2)
Par.?
prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ / (9.1)
Par.?
svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi // (9.2)
Par.?
kosalānām adhipatiṃ rājaputraṃ bṛhadbalam / (10.1)
Par.?
bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ // (10.2)
Par.?
asya gātragatān bāṇān kārṣṇibāhubalārpitān / (11.1)
Par.?
uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ // (11.2)
Par.?
āsāṃ sarvānavadyānām ātapena pariśramāt / (12.1)
Par.?
pramlānanalinābhāni bhānti vaktrāṇi mādhava // (12.2)
Par.?
droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ / (13.1)
Par.?
droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ // (13.2)
Par.?
taptakāñcanavarmāṇastāmradhvajarathasrajaḥ / (14.1)
Par.?
bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ // (14.2)
Par.?
droṇena drupadaṃ saṃkhye paśya mādhava pātitam / (15.1)
Par.?
mahādvipam ivāraṇye siṃhena mahatā hatam // (15.2)
Par.?
pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram / (16.1)
Par.?
ātapatraṃ samābhāti śaradīva divākaraḥ // (16.2) Par.?
etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ / (17.1)
Par.?
dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ // (17.2)
Par.?
dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ / (18.1)
Par.?
droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ // (18.2)
Par.?
droṇāstram abhihatyaiṣa vimarde madhusūdana / (19.1)
Par.?
maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ // (19.2)
Par.?
eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ / (20.1)
Par.?
śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ // (20.2)
Par.?
vitudyamānaṃ vihagaistaṃ bhāryāḥ pratyupasthitāḥ / (21.1)
Par.?
cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam // (21.2)
Par.?
dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam / (22.1)
Par.?
āropyāṅke rudantyetāś cedirājavarāṅganāḥ // (22.2)
Par.?
asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam / (23.1)
Par.?
droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ // (23.2)
Par.?
pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha / (24.1)
Par.?
nājahāt pṛṣṭhato vīram adyāpi madhusūdana // (24.2)
Par.?
evaṃ mamāpi putrasya putraḥ pitaram anvagāt / (25.1)
Par.?
duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā // (25.2)
Par.?
vindānuvindāvāvantyau patitau paśya mādhava / (26.1)
Par.?
himānte puṣpitau śālau marutā galitāviva // (26.2)
Par.?
kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau / (27.1)
Par.?
ṛṣabhapratirūpākṣau śayānau vimalasrajau // (27.2)
Par.?
avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha / (28.1)
Par.?
ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt // (28.2)
Par.?
duryodhanād droṇasutāt saindhavācca mahārathāt / (29.1)
Par.?
somadattād vikarṇācca śūrācca kṛtavarmaṇaḥ / (29.2)
Par.?
ye hanyuḥ śastravegena devān api nararṣabhāḥ // (29.3)
Par.?
ta ime nihatāḥ saṃkhye paśya kālasya paryayam / (30.1)
Par.?
nātibhāro 'sti daivasya dhruvaṃ mādhava kaścana / (30.2)
Par.?
yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ // (30.3)
Par.?
tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ / (31.1)
Par.?
yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ // (31.2)
Par.?
śaṃtanoścaiva putreṇa prājñena vidureṇa ca / (32.1)
Par.?
tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣviti // (32.2)
Par.?
tayor na darśanaṃ tāta mithyā bhavitum arhati / (33.1)
Par.?
acireṇaiva me putrā bhasmībhūtā janārdana // (33.2)
Par.?
vaiśaṃpāyana uvāca / (34.1)
Par.?
ityuktvā nyapatad bhūmau gāndhārī śokakarśitā / (34.2)
Par.?
duḥkhopahatavijñānā dhairyam utsṛjya bhārata // (34.3)
Par.?
tataḥ kopaparītāṅgī putraśokapariplutā / (35.1)
Par.?
jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā // (35.2)
Par.?
gāndhāryuvāca / (36.1)
Par.?
pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam / (36.2)
Par.?
upekṣitā vinaśyantastvayā kasmājjanārdana // (36.3)
Par.?
śaktena bahubhṛtyena vipule tiṣṭhatā bale / (37.1)
Par.?
ubhayatra samarthena śrutavākyena caiva ha // (37.2)
Par.?
icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana / (38.1)
Par.?
yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi // (38.2)
Par.?
patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam / (39.1)
Par.?
tena tvāṃ duravāpātmañ śapsye cakragadādhara // (39.2)
Par.?
yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ / (40.1)
Par.?
upekṣitāste govinda tasmājjñātīn vadhiṣyasi // (40.2)
Par.?
tvam apyupasthite varṣe ṣaṭtriṃśe madhusūdana / (41.1)
Par.?
hatajñātir hatāmātyo hataputro vanecaraḥ / (41.2)
Par.?
kutsitenābhyupāyena nidhanaṃ samavāpsyasi // (41.3)
Par.?
tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ / (42.1)
Par.?
striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ // (42.2)
Par.?
vaiśaṃpāyana uvāca / (43.1)
Par.?
tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ / (43.2)
Par.?
uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva // (43.3)
Par.?
saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe / (44.1)
Par.?
jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye // (44.2)
Par.?
avadhyāste narair anyair api vā devadānavaiḥ / (45.1)
Par.?
parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ // (45.2)
Par.?
ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ / (46.1)
Par.?
babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite // (46.2)
Par.?
Duration=0.22839307785034 secs.