Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ / (1.2) Par.?
tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ // (1.3) Par.?
yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam / (2.1) Par.?
duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase // (2.2) Par.?
niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam / (3.1) Par.?
katham ātmakṛtaṃ doṣaṃ mayyādhātum ihecchasi // (3.2) Par.?
mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati / (4.1) Par.?
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate // (4.2) Par.?
tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī / (5.1) Par.?
śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tacchrutvā vāsudevasya punaruktaṃ vaco 'priyam / (6.2) Par.?
tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā // (6.3) Par.?
dhṛtarāṣṭrastu rājarṣir nigṛhyābuddhijaṃ tamaḥ / (7.1) Par.?
paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram // (7.2) Par.?
jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava / (8.1) Par.?
hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ / (9.2) Par.?
koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ // (9.3) Par.?
alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa / (10.1) Par.?
daśa cānyāni rājendra śataṃ ṣaṣṭiśca pañca ca // (10.2) Par.?
dhṛtarāṣṭra uvāca / (11.1) Par.?
yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ / (11.2) Par.?
ācakṣva me mahābāho sarvajño hyasi me mataḥ // (11.3) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge / (12.2) Par.?
devarājasamāṃl lokān gatāste satyavikramāḥ // (12.3) Par.?
ye tvahṛṣṭena manasā martavyam iti bhārata / (13.1) Par.?
yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ // (13.2) Par.?
ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ / (14.1) Par.?
śastreṇa nidhanaṃ prāptā gatāste guhyakān prati // (14.2) Par.?
pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ / (15.1) Par.?
hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe // (15.2) Par.?
chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ / (16.1) Par.?
gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ // (16.2) Par.?
ye tatra nihatā rājann antar āyodhanaṃ prati / (17.1) Par.?
yathā kathaṃcit te rājan samprāptā uttarān kurūn // (17.2) Par.?
dhṛtarāṣṭra uvāca / (18.1) Par.?
kena jñānabalenaivaṃ putra paśyasi siddhavat / (18.2) Par.?
tanme vada mahābāho śrotavyaṃ yadi vai mayā // (18.3) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
nideśād bhavataḥ pūrvaṃ vane vicaratā mayā / (19.2) Par.?
tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ // (19.3) Par.?
devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim / (20.1) Par.?
divyaṃ cakṣur api prāptaṃ jñānayogena vai purā // (20.2) Par.?
dhṛtarāṣṭra uvāca / (21.1) Par.?
ye 'trānāthā janasyāsya sanāthā ye ca bhārata / (21.2) Par.?
kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam // (21.3) Par.?
na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ / (22.1) Par.?
vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ // (22.2) Par.?
yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ / (23.1) Par.?
teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ / (24.2) Par.?
ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca saṃjayam // (24.3) Par.?
viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam / (25.1) Par.?
indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ // (25.2) Par.?
bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ / (26.1) Par.?
yathā cānāthavat kiṃciccharīraṃ na vinaśyati // (26.2) Par.?
śāsanād dharmarājasya kṣattā sūtaśca saṃjayaḥ / (27.1) Par.?
sudharmā dhaumyasahita indrasenādayastathā // (27.2) Par.?
candanāgurukāṣṭhāni tathā kālīyakānyuta / (28.1) Par.?
ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca // (28.2) Par.?
samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān / (29.1) Par.?
rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca // (29.2) Par.?
citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān / (30.1) Par.?
dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā // (30.2) Par.?
duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya śatādhikān / (31.1) Par.?
śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca // (31.2) Par.?
jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata / (32.1) Par.?
dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam // (32.2) Par.?
bṛhantaṃ somadattaṃ ca sṛñjayāṃśca śatādhikān / (33.1) Par.?
rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā // (33.2) Par.?
śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam / (34.1) Par.?
yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca // (34.2) Par.?
kausalyaṃ draupadeyāṃśca śakuniṃ cāpi saubalam / (35.1) Par.?
acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam // (35.2) Par.?
karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam / (36.1) Par.?
kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān // (36.2) Par.?
ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca / (37.1) Par.?
alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam // (37.2) Par.?
anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ / (38.1) Par.?
ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan // (38.2) Par.?
pitṛmedhāśca keṣāṃcid avartanta mahātmanām / (39.1) Par.?
sāmabhiścāpyagāyanta te 'nvaśocyanta cāparaiḥ // (39.2) Par.?
sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ / (40.1) Par.?
kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata // (40.2) Par.?
te vidhūmāḥ pradīptāśca dīpyamānāśca pāvakāḥ / (41.1) Par.?
nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ // (41.2) Par.?
ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ / (42.1) Par.?
tāṃśca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ // (42.2) Par.?
citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ / (43.1) Par.?
dāhayāmāsa viduro dharmarājasya śāsanāt // (43.2) Par.?
kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ / (44.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat // (44.2) Par.?
Duration=0.13882303237915 secs.