Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājā rājagṛhāsanne prāṇācāryaṃ niveśayet / (1.1) Par.?
sarvadā sa bhavaty evaṃ sarvatra pratijāgṛviḥ // (1.2) Par.?
annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ / (2.1) Par.?
yogakṣemau tadāyattau dharmādyā yannibandhanāḥ // (2.2) Par.?
odano viṣavān sāndro yāty avisrāvyatām iva / (3.1) Par.?
cireṇa pacyate pakvo bhavet paryuṣitopamaḥ // (3.2) Par.?
mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt / (4.1) Par.?
hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ // (4.2) Par.?
vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca / (5.1) Par.?
hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā // (5.2) Par.?
phenordhvarājisīmantatantubudbudasambhavaḥ / (6.1) Par.?
vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam // (6.2) Par.?
nīlā rājī rase tāmrā kṣīre dadhni dṛśyate / (7.1) Par.?
śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā // (7.2) Par.?
mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake / (8.1) Par.?
kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā // (8.2) Par.?
pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam / (9.1) Par.?
dravyāṇām ārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate // (9.2) Par.?
mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ / (10.1) Par.?
mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ // (10.2) Par.?
dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām / (11.1) Par.?
dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā // (11.2) Par.?
snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye / (12.1) Par.?
viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ // (12.2) Par.?
svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate / (13.1) Par.?
prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati // (13.2) Par.?
śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān / (14.1) Par.?
mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet // (14.2) Par.?
utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ / (15.1) Par.?
haṃsaḥ praskhalati glānir jīvaṃjīvasya jāyate // (15.2) Par.?
cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ / (16.1) Par.?
kapotaparabhṛddakṣacakravākā jahaty asūn // (16.2) Par.?
udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ / (17.1) Par.?
hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam // (17.2) Par.?
ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ / (18.1) Par.?
yathā tena vipadyerann api na kṣudrajantavaḥ // (18.2) Par.?
spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ / (19.1) Par.?
nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ // (19.2) Par.?
śastās tatra pralepāś ca sevyacandanapadmakaiḥ / (20.1) Par.?
sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ // (20.2) Par.?
lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam / (21.1) Par.?
dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage // (21.2) Par.?
sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣajiddhitam / (22.1) Par.?
āmāśayagate svedamūrchādhmānamadabhramāḥ // (22.2) Par.?
romaharṣo vamir dāhaś cakṣurhṛdayarodhanam / (23.1) Par.?
bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ // (23.2) Par.?
anekavarṇaṃ vamati mūtrayaty atisāryate / (24.1) Par.?
tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ // (24.2) Par.?
tayor vāntaviriktasya haridre kaṭabhīṃ guḍam / (25.1) Par.?
sindhuvāritaniṣpāvabāṣpikāśataparvikāḥ // (25.2) Par.?
taṇḍulīyakamūlāni kukkuṭāṇḍam avalgujam / (26.1) Par.?
nāvanāñjanapāneṣu yojayed viṣaśāntaye // (26.2) Par.?
viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā / (27.1) Par.?
sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam // (27.2) Par.?
śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet / (28.1) Par.?
na sajjate hemapāṅge padmapattre 'mbuvad viṣam // (28.2) Par.?
jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ / (29.1) Par.?
viruddham api cāhāraṃ vidyād viṣagaropamam // (29.2) Par.?
ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ / (30.1) Par.?
virudhyate saha bisair mūlakena guḍena vā // (30.2) Par.?
viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ / (31.1) Par.?
viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā // (31.2) Par.?
tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ / (32.1) Par.?
bhakṣayitvā haritakaṃ mūlakādi payas tyajet // (32.2) Par.?
vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau / (33.1) Par.?
āmamāṃsāni pittena māṣasūpena mūlakam // (33.2) Par.?
aviṃ kusumbhaśākena bisaiḥ saha virūḍhakam / (34.1) Par.?
māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam // (34.2) Par.?
phalaṃ kadalyās takreṇa dadhnā tālaphalena vā / (35.1) Par.?
kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā // (35.2) Par.?
siddhāṃ vā matsyapacane pacane nāgarasya vā / (36.1) Par.?
siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām // (36.2) Par.?
matsyanistalanasnehe sādhitāḥ pippalīs tyajet / (37.1) Par.?
kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare // (37.2) Par.?
bhāso virudhyate śūlyaḥ kampillas takrasādhitaḥ / (38.1) Par.?
aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet // (38.2) Par.?
madhusarpirvasātailapānīyāni dviśas triśaḥ / (39.1) Par.?
ekatra vā samāṃśāni virudhyante parasparam // (39.2) Par.?
bhinnāṃśe api madhvājye divyavāry anupānataḥ / (40.1) Par.?
madhupuṣkarabījaṃ ca madhumaireyaśārkaram // (40.2) Par.?
manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān / (41.1) Par.?
upodakātisārāya tilakalkena sādhitā // (41.2) Par.?
balākā vāruṇīyuktā kulmāṣaiś ca virudhyate / (42.1) Par.?
bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn // (42.2) Par.?
tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ / (43.1) Par.?
airaṇḍenāgninā siddhās tattailena vimūrchitāḥ // (43.2) Par.?
hārītamāṃsaṃ hāridraśūlakaprotapācitam / (44.1) Par.?
haridrāvahninā sadyo vyāpādayati jīvitam // (44.2) Par.?
bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam / (45.1) Par.?
yat kiṃcid doṣam utkleśya na haret tat samāsataḥ // (45.2) Par.?
viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ / (46.1) Par.?
dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ // (46.2) Par.?
vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām / (47.1) Par.?
virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam // (47.2) Par.?
pādenāpathyam abhyastaṃ pādapādena vā tyajet / (48.1) Par.?
niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam // (48.2) Par.?
apathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā / (49.1) Par.?
sātmyāsātmyavikārāya jāyate sahasānyathā // (49.2) Par.?
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ / (50.1) Par.?
santo yānty apunarbhāvam aprakampyā bhavanti ca // (50.2) Par.?
atyantasaṃnidhānānāṃ doṣāṇāṃ dūṣaṇātmanām / (51.1) Par.?
ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati // (51.2) Par.?
āhāraśayanabrahmacaryair yuktyā prayojitaiḥ / (52.1) Par.?
śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ // (52.2) Par.?
āhāro varṇitas tatra tatra tatra ca vakṣyate / (53.1) Par.?
nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam // (53.2) Par.?
vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca / (54.1) Par.?
akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā // (54.2) Par.?
sukhāyuṣī parākuryāt kālarātrir ivāparā / (55.1) Par.?
rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā // (55.2) Par.?
arūkṣam anabhiṣyandi tv āsīnapracalāyitam / (56.1) Par.?
grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ // (56.2) Par.?
divāsvapno hito 'nyasmin kaphapittakaro hi saḥ / (57.1) Par.?
muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ // (57.2) Par.?
krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ / (58.1) Par.?
vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān // (58.2) Par.?
ajīrṇyabhihatonmattān divāsvapnocitān api / (59.1) Par.?
dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati // (59.2) Par.?
bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani / (60.1) Par.?
viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api // (60.2) Par.?
akālaśayanān mohajvarastaimityapīnasāḥ / (61.1) Par.?
śirorukśophahṛllāsasrotorodhāgnimandatāḥ // (61.2) Par.?
tatropavāsavamanasvedanāvanam auṣadham / (62.1) Par.?
yojayed atinidrāyāṃ tīkṣṇaṃ pracchardanāñjanam // (62.2) Par.?
nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ / (63.1) Par.?
ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt // (63.2) Par.?
nidrānāśād aṅgamardaśirogauravajṛmbhikāḥ / (64.1) Par.?
jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ // (64.2) Par.?
kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu / (65.1) Par.?
kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm // (65.2) Par.?
unmīlitavinirbhugne parivartitatārake / (66.1) Par.?
bhavatas tatra nayane srute lulitapakṣmaṇī // (66.2) Par.?
yathākālam ato nidrāṃ rātrau seveta sātmyataḥ / (67.1) Par.?
asātmyāj jāgarād ardhaṃ prātaḥ svapyād abhuktavān // (67.2) Par.?
śīlayen mandanidras tu kṣīramadyarasān dadhi / (68.1) Par.?
abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam // (68.2) Par.?
kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā / (69.1) Par.?
mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ // (69.2) Par.?
brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ / (70.1) Par.?
nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate // (70.2) Par.?
grāmyadharme tyajen nārīm anuttānāṃ rajasvalām / (71.1) Par.?
apriyām apriyācārāṃ duṣṭasaṃkīrṇamehanām // (71.2) Par.?
atisthūlakṛśām sūtāṃ garbhiṇīm anyayoṣitam / (72.1) Par.?
varṇinīm anyayoniṃ ca gurudevanṛpālayam // (72.2) Par.?
caityaśmaśānāyatanacatvarāmbucatuṣpatham / (73.1) Par.?
parvāṇy anaṅgaṃ divasaṃ śirohṛdayatāḍanam // (73.2) Par.?
atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ / (74.1) Par.?
bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam // (74.2) Par.?
seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime / (75.1) Par.?
tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ // (75.2) Par.?
bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ / (76.1) Par.?
aparvamaraṇaṃ ca syād anyathā gacchataḥ striyam // (76.2) Par.?
smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ / (77.1) Par.?
adhikā mandajaraso bhavanti strīṣu saṃyatāḥ // (77.2) Par.?
snānānulepanahimānilakhaṇḍakhādyaśītāmbudugdharasayūṣasurāprasannāḥ / (78.1) Par.?
seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma // (78.2) Par.?
śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya / (79.1) Par.?
bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ // (79.2) Par.?
Duration=0.43442010879517 secs.