Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām / (1.2) Par.?
hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām // (1.3) Par.?
bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca / (2.1) Par.?
tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca // (2.2) Par.?
putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ / (3.1) Par.?
udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ / (3.2) Par.?
suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ // (3.3) Par.?
udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ / (4.1) Par.?
sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca // (4.2) Par.?
tan mahodadhisaṃkāśaṃ nirānandam anutsavam / (5.1) Par.?
vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata // (5.2) Par.?
tataḥ kuntī mahārāja sahasā śokakarśitā / (6.1) Par.?
rudatī mandayā vācā putrān vacanam abravīt // (6.2) Par.?
yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ / (7.1) Par.?
arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ // (7.2) Par.?
yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ / (8.1) Par.?
yo vyarājac camūmadhye divākara iva prabhuḥ // (8.2) Par.?
pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān / (9.1) Par.?
duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata // (9.2) Par.?
yasya nāsti samo vīrye pṛthivyām api kaścana / (10.1) Par.?
satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ // (10.2) Par.?
kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ / (11.1) Par.?
sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata / (11.2) Par.?
kuṇḍalī kavacī śūro divākarasamaprabhaḥ // (11.3) Par.?
śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam / (12.1) Par.?
karṇam evānuśocanta bhūyaś cārtatarābhavan // (12.2) Par.?
tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ / (13.1) Par.?
uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ // (13.2) Par.?
yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt / (14.1) Par.?
kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat // (14.2) Par.?
yasya bāhupratāpena tāpitāḥ sarvato vayam / (15.1) Par.?
tam agnim iva vastreṇa kathaṃ chāditavaty asi / (15.2) Par.?
yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam // (15.3) Par.?
nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī / (16.1) Par.?
sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ / (16.2) Par.?
asūta taṃ bhavaty agre katham adbhutavikramam // (16.3) Par.?
aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ / (17.1) Par.?
nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ // (17.2) Par.?
abhimanyor vināśena draupadeyavadhena ca / (18.1) Par.?
pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca // (18.2) Par.?
tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam / (19.1) Par.?
karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ // (19.2) Par.?
na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam / (20.1) Par.?
na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet // (20.2) Par.?
evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ / (21.1) Par.?
vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ // (21.2) Par.?
tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ / (22.1) Par.?
abhito ye sthitās tatra tasminn udakakarmaṇi // (22.2) Par.?
tata ānāyayāmāsa karṇasya saparicchadam / (23.1) Par.?
striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ // (23.2) Par.?
sa tābhiḥ saha dharmātmā pretakṛtyam anantaram / (24.1) Par.?
kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ // (24.2) Par.?
Duration=0.083645820617676 secs.