UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6018
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
evam uktastu kaunteyo guḍākeśena bhārata / (1.2)
Par.?
novāca kiṃcit kauravyastato dvaipāyano 'bravīt // (1.3)
Par.?
bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira / (2.1)
Par.?
śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ // (2.2)
Par.?
svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi / (3.1)
Par.?
na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate // (3.2)
Par.?
gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā / (4.1)
Par.?
bhṛtyāścaivopajīvanti tān bhajasva mahīpate // (4.2)
Par.?
vayāṃsi paśavaścaiva bhūtāni ca mahīpate / (5.1)
Par.?
gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī // (5.2)
Par.?
so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ / (6.1) Par.?
taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ // (6.2)
Par.?
vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat / (7.1)
Par.?
pitṛpaitāmahe rājye dhuram udvoḍhum arhasi // (7.2)
Par.?
tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ / (8.1)
Par.?
dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ // (8.2)
Par.?
brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ / (9.1)
Par.?
kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ // (9.2)
Par.?
yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati / (10.1)
Par.?
daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam // (10.2)
Par.?
vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā / (11.1)
Par.?
draviṇopārjanaṃ bhūri pātreṣu pratipādanam // (11.2)
Par.?
etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate / (12.1)
Par.?
imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam // (12.2)
Par.?
teṣāṃ jyāyastu kaunteya daṇḍadhāraṇam ucyate / (13.1)
Par.?
balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ // (13.2)
Par.?
etāśceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ / (14.1)
Par.?
api gāthām imāṃ cāpi bṛhaspatir abhāṣata // (14.2)
Par.?
bhūmir etau nigirati sarpo bilaśayān iva / (15.1)
Par.?
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // (15.2)
Par.?
sudyumnaścāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt / (16.1)
Par.?
prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā // (16.2)
Par.?
Duration=0.26927280426025 secs.