Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Karṇa (from MBh)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa evam uktastu munir nārado vadatāṃ varaḥ / (1.2) Par.?
kathayāmāsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ // (1.3) Par.?
evam etanmahābāho yathā vadasi bhārata / (2.1) Par.?
na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe // (2.2) Par.?
guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa / (3.1) Par.?
tannibodha mahārāja yathā vṛttam idaṃ purā // (3.2) Par.?
kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho / (4.1) Par.?
saṃgharṣajananastasmāt kanyāgarbho vinirmitaḥ // (4.2) Par.?
sa bālastejasā yuktaḥ sūtaputratvam āgataḥ / (5.1) Par.?
cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava // (5.2) Par.?
sa balaṃ bhīmasenasya phalgunasya ca lāghavam / (6.1) Par.?
buddhiṃ ca tava rājendra yamayor vinayaṃ tathā // (6.2) Par.?
sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ / (7.1) Par.?
prajānām anurāgaṃ ca cintayāno vyadahyata // (7.2) Par.?
sa sakhyam agamad bālye rājñā duryodhanena vai / (8.1) Par.?
yuṣmābhir nityasaṃdviṣṭo daivāccāpi svabhāvataḥ // (8.2) Par.?
vidyādhikam athālakṣya dhanurvede dhanaṃjayam / (9.1) Par.?
droṇaṃ rahasyupāgamya karṇo vacanam abravīt // (9.2) Par.?
brahmāstraṃ vettum icchāmi sarahasyanivartanam / (10.1) Par.?
arjunena samo yuddhe bhaveyam iti me matiḥ // (10.2) Par.?
samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam / (11.1) Par.?
tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ // (11.2) Par.?
droṇastathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati / (12.1) Par.?
daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha // (12.2) Par.?
brahmāstraṃ brāhmaṇo vidyād yathāvaccaritavrataḥ / (13.1) Par.?
kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana // (13.2) Par.?
ityukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca / (14.1) Par.?
jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati // (14.2) Par.?
sa tu rāmam upāgamya śirasābhipraṇamya ca / (15.1) Par.?
brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata // (15.2) Par.?
rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ / (16.1) Par.?
uṣyatāṃ svāgataṃ ceti prītimāṃścābhavad bhṛśam // (16.2) Par.?
tatra karṇasya vasato mahendre parvatottame / (17.1) Par.?
gandharvai rākṣasair yakṣair devaiścāsīt samāgamaḥ // (17.2) Par.?
sa tatreṣvastram akarod bhṛguśreṣṭhād yathāvidhi / (18.1) Par.?
priyaścābhavad atyarthaṃ devagandharvarakṣasām // (18.2) Par.?
sa kadācit samudrānte vicarann āśramāntike / (19.1) Par.?
ekaḥ khaḍgadhanuṣpāṇiḥ paricakrāma sūtajaḥ // (19.2) Par.?
so 'gnihotraprasaktasya kasyacid brahmavādinaḥ / (20.1) Par.?
jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā // (20.2) Par.?
tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat / (21.1) Par.?
karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ // (21.2) Par.?
abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava / (22.1) Par.?
mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ // (22.2) Par.?
taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva / (23.1) Par.?
durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate // (23.2) Par.?
yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam / (24.1) Par.?
yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati // (24.2) Par.?
tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ / (25.1) Par.?
pātayiṣyati vikramya śatrur gaccha narādhama // (25.2) Par.?
yatheyaṃ gaur hatā mūḍha pramattena tvayā mama / (26.1) Par.?
pramattasyaivam evānyaḥ śiraste pātayiṣyati // (26.2) Par.?
tataḥ prasādayāmāsa punastaṃ dvijasattamam / (27.1) Par.?
gobhir dhanaiśca ratnaiśca sa cainaṃ punar abravīt // (27.2) Par.?
nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā / (28.1) Par.?
gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara // (28.2) Par.?
ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ / (29.1) Par.?
rāmam abhyāgamad bhītastad eva manasā smaran // (29.2) Par.?
Duration=0.1324770450592 secs.