Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
karṇasya bāhuvīryeṇa praśrayeṇa damena ca / (1.2) Par.?
tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā // (1.3) Par.?
tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam / (2.1) Par.?
provācākhilam avyagraṃ tapasvī sutapasvine // (2.2) Par.?
viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ / (3.1) Par.?
cakāra vai dhanurvede yatnam adbhutavikramaḥ // (3.2) Par.?
tataḥ kadācid rāmastu carann āśramam antikāt / (4.1) Par.?
karṇena sahito dhīmān upavāsena karśitaḥ // (4.2) Par.?
suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ / (5.1) Par.?
karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ // (5.2) Par.?
atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ / (6.1) Par.?
dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat // (6.2) Par.?
sa tasyorum athāsādya bibheda rudhirāśanaḥ / (7.1) Par.?
na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt // (7.2) Par.?
saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata / (8.1) Par.?
guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ // (8.2) Par.?
karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām / (9.1) Par.?
akampann avyathaṃścaiva dhārayāmāsa bhārgavam // (9.2) Par.?
yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ / (10.1) Par.?
tadābudhyata tejasvī saṃtaptaścedam abravīt // (10.2) Par.?
aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā / (11.1) Par.?
kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama // (11.2) Par.?
tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam / (12.1) Par.?
dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham // (12.2) Par.?
aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam / (13.1) Par.?
romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ // (13.2) Par.?
sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat / (14.1) Par.?
tasminn evāsṛksaṃklinne tad adbhutam ivābhavat // (14.2) Par.?
tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān / (15.1) Par.?
rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ // (15.2) Par.?
sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ / (16.1) Par.?
svasti te bhṛguśārdūla gamiṣyāmi yathāgatam // (16.2) Par.?
mokṣito narakād asmi bhavatā munisattama / (17.1) Par.?
bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam // (17.2) Par.?
tam uvāca mahābāhur jāmadagnyaḥ pratāpavān / (18.1) Par.?
kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat // (18.2) Par.?
so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ / (19.1) Par.?
purā devayuge tāta bhṛgostulyavayā iva // (19.2) Par.?
so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt / (20.1) Par.?
maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi // (20.2) Par.?
abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ / (21.1) Par.?
mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase // (21.2) Par.?
śāpasyānto bhaved brahmann ityevaṃ tam athābruvam / (22.1) Par.?
bhavitā bhārgave rāma iti mām abravīd bhṛguḥ // (22.2) Par.?
so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā / (23.1) Par.?
tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ // (23.2) Par.?
evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ / (24.1) Par.?
rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt // (24.2) Par.?
atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet / (25.1) Par.?
kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām // (25.2) Par.?
tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan / (26.1) Par.?
brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava // (26.2) Par.?
rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi / (27.1) Par.?
prasādaṃ kuru me brahmann astralubdhasya bhārgava // (27.2) Par.?
pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ / (28.1) Par.?
ato bhārgava ityuktaṃ mayā gotraṃ tavāntike // (28.2) Par.?
tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva / (29.1) Par.?
bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim // (29.2) Par.?
yasmānmithyopacarito 'stralobhād iha tvayā / (30.1) Par.?
tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati // (30.2) Par.?
anyatra vadhakālāt te sadṛśena sameyuṣaḥ / (31.1) Par.?
abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana // (31.2) Par.?
gacchedānīṃ na te sthānam anṛtasyeha vidyate / (32.1) Par.?
na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi // (32.2) Par.?
evam uktastu rāmeṇa nyāyenopajagāma saḥ / (33.1) Par.?
duryodhanam upāgamya kṛtāstro 'smīti cābravīt // (33.2) Par.?
Duration=0.11957693099976 secs.