Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
karṇastu samavāpyaitad astraṃ bhārgavanandanāt / (1.2) Par.?
duryodhanena sahito mumude bharatarṣabha // (1.3) Par.?
tataḥ kadācid rājānaḥ samājagmuḥ svayaṃvare / (2.1) Par.?
kaliṅgaviṣaye rājan rājñaścitrāṅgadasya ca // (2.2) Par.?
śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata / (3.1) Par.?
rājānaḥ śataśastatra kanyārthaṃ samupāgaman // (3.2) Par.?
śrutvā duryodhanastatra sametān sarvapārthivān / (4.1) Par.?
rathena kāñcanāṅgena karṇena sahito yayau // (4.2) Par.?
tataḥ svayaṃvare tasmin sampravṛtte mahotsave / (5.1) Par.?
samāpetur nṛpatayaḥ kanyārthe nṛpasattama // (5.2) Par.?
śiśupālo jarāsaṃdho bhīṣmako vakra eva ca / (6.1) Par.?
kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ // (6.2) Par.?
sṛgālaśca mahārāja strīrājyādhipatiśca yaḥ / (7.1) Par.?
aśokaḥ śatadhanvā ca bhojo vīraśca nāmataḥ // (7.2) Par.?
ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ / (8.1) Par.?
mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata // (8.2) Par.?
kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ / (9.1) Par.?
sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ // (9.2) Par.?
tataḥ samupaviṣṭeṣu teṣu rājasu bhārata / (10.1) Par.?
viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā // (10.2) Par.?
tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata / (11.1) Par.?
atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī // (11.2) Par.?
duryodhanastu kauravyo nāmarṣayata laṅghanam / (12.1) Par.?
pratyaṣedhacca tāṃ kanyām asatkṛtya narādhipān // (12.2) Par.?
sa vīryamadamattatvād bhīṣmadroṇāvupāśritaḥ / (13.1) Par.?
ratham āropya tāṃ kanyām ājuhāva narādhipān // (13.2) Par.?
tam anvayād rathī khaḍgī baddhagodhāṅgulitravān / (14.1) Par.?
karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha // (14.2) Par.?
tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira / (15.1) Par.?
saṃnahyatāṃ tanutrāṇi rathān yojayatām api // (15.2) Par.?
te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāvubhau / (16.1) Par.?
śaravarṣāṇi muñcanto meghāḥ parvatayor iva // (16.2) Par.?
karṇasteṣām āpatatām ekaikena kṣureṇa ha / (17.1) Par.?
dhanūṃṣi saśarāvāpānyapātayata bhūtale // (17.2) Par.?
tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān / (18.1) Par.?
kāṃścid udvahato bāṇān rathaśaktigadāstathā // (18.2) Par.?
lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ / (19.1) Par.?
hatasūtāṃśca bhūyiṣṭhān avajigye narādhipān // (19.2) Par.?
te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ / (20.1) Par.?
vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ // (20.2) Par.?
duryodhanastu karṇena pālyamāno 'bhyayāt tadā / (21.1) Par.?
hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam // (21.2) Par.?
Duration=0.11856698989868 secs.