UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6023
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ / (1.2)
Par.?
jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat // (1.3)
Par.?
vyāsa uvāca / (2.1)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2)
Par.?
aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira // (2.3)
Par.?
aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ / (3.1)
Par.?
saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ // (3.2)
Par.?
janaka uvāca / (4.1)
Par.?
āgame yadi vāpāye jñātīnāṃ draviṇasya ca / (4.2)
Par.?
nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā // (4.3)
Par.?
utpannam imam ātmānaṃ narasyānantaraṃ tataḥ / (5.2)
Par.?
tāni tānyabhivartante duḥkhāni ca sukhāni ca // (5.3)
Par.?
teṣām anyatarāpattau yad yad evopasevate / (6.1)
Par.?
tat taddhi cetanām asya haratyabhram ivānilaḥ // (6.2)
Par.?
abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ / (7.1)
Par.?
ityevaṃ hetubhistasya tribhiścittaṃ prasicyati // (7.2)
Par.?
sa prasiktamanā bhogān visṛjya pitṛsaṃcitān / (8.1)
Par.?
parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate // (8.2) Par.?
tam atikrāntamaryādam ādadānam asāṃpratam / (9.1)
Par.?
pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // (9.2)
Par.?
ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ / (10.1)
Par.?
pareṇa te varṣaśatānna bhaviṣyanti pārthiva // (10.2)
Par.?
teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet / (11.1)
Par.?
sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ // (11.2)
Par.?
mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ / (12.1)
Par.?
aniṣṭopanipāto vā tṛtīyaṃ nopapadyate // (12.2)
Par.?
evam etāni duḥkhāni tāni tānīha mānavam / (13.1)
Par.?
vividhānyupavartante tathā sāṃsparśakāni ca // (13.2)
Par.?
jarāmṛtyū ha bhūtāni khāditārau vṛkāviva / (14.1)
Par.?
balināṃ durbalānāṃ ca hrasvānāṃ mahatām api // (14.2)
Par.?
na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ / (15.1)
Par.?
api sāgaraparyantāṃ vijityemāṃ vasuṃdharām // (15.2)
Par.?
sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam / (16.1)
Par.?
prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate // (16.2)
Par.?
pūrve vayasi madhye vāpyuttame vā narādhipa / (17.1)
Par.?
avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā // (17.2)
Par.?
supriyair viprayogaśca saṃprayogastathāpriyaiḥ / (18.1)
Par.?
arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate // (18.2)
Par.?
prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca / (19.1)
Par.?
prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam // (19.2)
Par.?
gandhavarṇarasasparśā nivartante svabhāvataḥ / (20.1)
Par.?
tathaiva sukhaduḥkhāni vidhānam anuvartate // (20.2)
Par.?
āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam / (21.1)
Par.?
niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta // (21.2)
Par.?
vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ / (22.1)
Par.?
strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ // (22.2)
Par.?
kule janma tathā vīryam ārogyaṃ dhairyam eva ca / (23.1)
Par.?
saubhāgyam upabhogaśca bhavitavyena labhyate // (23.2)
Par.?
santi putrāḥ subahavo daridrāṇām anicchatām / (24.1)
Par.?
bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām // (24.2)
Par.?
vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam / (25.1)
Par.?
rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā // (25.2)
Par.?
niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā / (26.1)
Par.?
dṛśyate nābhyatikrāmann atikrānto na vā punaḥ // (26.2)
Par.?
dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ / (27.1)
Par.?
daridraśca parikliṣṭaḥ śatavarṣo janādhipa // (27.2)
Par.?
akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ / (28.1)
Par.?
samṛddhe ca kule jātā vinaśyanti pataṃgavat // (28.2)
Par.?
prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate / (29.1)
Par.?
kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa // (29.2)
Par.?
aham etat karomīti manyate kālacoditaḥ / (30.1)
Par.?
yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran // (30.2)
Par.?
striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ / (31.1)
Par.?
dṛśyante cāpi bahavaḥ samprasaktā bahuśrutāḥ // (31.2)
Par.?
iti kālena sarvārthānīpsitānīpsitāni ca / (32.1)
Par.?
spṛśanti sarvabhūtāni nimittaṃ nopalabhyate // (32.2)
Par.?
vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape / (33.1)
Par.?
jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā // (33.2)
Par.?
śītam uṣṇaṃ tathā varṣaṃ kālena parivartate / (34.1)
Par.?
evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha // (34.2)
Par.?
nauṣadhāni na śāstrāṇi na homā na punar japāḥ / (35.1)
Par.?
trāyante mṛtyunopetaṃ jarayā vāpi mānavam // (35.2)
Par.?
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau / (36.1)
Par.?
sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ // (36.2)
Par.?
ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ / (37.1)
Par.?
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ // (37.2)
Par.?
mātṛpitṛsahasrāṇi putradāraśatāni ca / (38.1)
Par.?
saṃsāreṣvanubhūtāni kasya te kasya vā vayam // (38.2)
Par.?
naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit / (39.1)
Par.?
pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ // (39.2)
Par.?
kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ / (40.1)
Par.?
kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ / (40.2)
Par.?
anitye priyasaṃvāse saṃsāre cakravad gatau // (40.3)
Par.?
na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ / (41.1)
Par.?
āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā // (41.2)
Par.?
kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret / (42.1)
Par.?
yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet // (42.2)
Par.?
saṃnimajjajjagad idaṃ gambhīre kālasāgare / (43.1)
Par.?
jarāmṛtyumahāgrāhe na kaścid avabudhyate // (43.2)
Par.?
āyurvedam adhīyānāḥ kevalaṃ saparigraham / (44.1)
Par.?
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // (44.2)
Par.?
te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca / (45.1)
Par.?
na mṛtyum ativartante velām iva mahodadhiḥ // (45.2)
Par.?
rasāyanavidaścaiva suprayuktarasāyanāḥ / (46.1)
Par.?
dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ // (46.2)
Par.?
tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ / (47.1)
Par.?
dātāro yajñaśīlāśca na taranti jarāntakau // (47.2)
Par.?
na hyahāni nivartante na māsā na punaḥ samāḥ / (48.1)
Par.?
jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ // (48.2)
Par.?
so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ / (49.1)
Par.?
naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam // (49.2)
Par.?
deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ / (50.1)
Par.?
pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ // (50.2)
Par.?
nāyam atyantasaṃvāso labhyate jātu kenacit / (51.1)
Par.?
api svena śarīreṇa kim utānyena kenacit // (51.2)
Par.?
kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ / (52.1)
Par.?
na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca // (52.2)
Par.?
na hyeva puruṣo draṣṭā svargasya narakasya vā / (53.1)
Par.?
āgamastu satāṃ cakṣur nṛpate tam ihācara // (53.2)
Par.?
caritabrahmacaryo hi prajāyeta yajeta ca / (54.1)
Par.?
pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ // (54.2)
Par.?
sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ / (55.1)
Par.?
ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam // (55.2)
Par.?
samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat / (56.1)
Par.?
pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu // (56.2)
Par.?
vyāsa uvāca / (57.1)
Par.?
ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ / (57.2)
Par.?
aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ // (57.3)
Par.?
tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi / (58.1)
Par.?
kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ // (58.2)
Par.?
Duration=0.25733780860901 secs.