UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6003
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
athārjuna uvācedam adhikṣipta ivākṣamī / (1.2)
Par.?
abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ // (1.3)
Par.?
darśayann aindrir ātmānam ugram ugraparākramaḥ / (2.1)
Par.?
smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ // (2.2)
Par.?
aho duḥkham aho kṛcchram aho vaiklavyam uttamam / (3.1)
Par.?
yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām // (3.2)
Par.?
śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām / (4.1)
Par.?
hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt // (4.2)
Par.?
klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ / (5.1)
Par.?
kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ // (5.2)
Par.?
yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit / (6.1)
Par.?
samārambhān bubhūṣeta hatasvastir akiṃcanaḥ / (6.2)
Par.?
sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ // (6.3)
Par.?
kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ / (7.1)
Par.?
saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati // (7.2)
Par.?
sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ / (8.1)
Par.?
kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho // (8.2)
Par.?
asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām / (9.1)
Par.?
dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase // (9.2)
Par.?
yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ / (10.1)
Par.?
bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam // (10.2)
Par.?
ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt / (11.1)
Par.?
kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha // (11.2)
Par.?
aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān / (12.1)
Par.?
yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate // (12.2)
Par.?
dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ / (13.1)
Par.?
hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi // (13.2)
Par.?
abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam / (14.1)
Par.?
dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati // (14.2)
Par.?
patitaḥ śocyate rājannirdhanaścāpi śocyate / (15.1)
Par.?
viśeṣaṃ nādhigacchāmi patitasyādhanasya ca // (15.2)
Par.?
arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ / (16.1)
Par.?
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // (16.2)
Par.?
ardhād dharmaśca kāmaśca svargaścaiva narādhipa / (17.1)
Par.?
prāṇayātrā hi lokasya vinārthaṃ na prasidhyati // (17.2)
Par.?
arthena hi vihīnasya puruṣasyālpamedhasaḥ / (18.1)
Par.?
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // (18.2)
Par.?
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ / (19.1)
Par.?
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // (19.2)
Par.?
adhanenārthakāmena nārthaḥ śakyo vivitsatā / (20.1)
Par.?
arthair arthā nibadhyante gajair iva mahāgajāḥ // (20.2)
Par.?
dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ / (21.1)
Par.?
arthād etāni sarvāṇi pravartante narādhipa // (21.2)
Par.?
dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate / (22.1)
Par.?
nādhanasyāstyayaṃ loko na paraḥ puruṣottama // (22.2)
Par.?
nādhano dharmakṛtyāni yathāvad anutiṣṭhati / (23.1)
Par.?
dhanāddhi dharmaḥ sravati śailād girinadī yathā // (23.2)
Par.?
yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ / (24.1)
Par.?
sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ // (24.2)
Par.?
avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā / (25.1)
Par.?
rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ // (25.2)
Par.?
na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet / (26.1)
Par.?
etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ // (26.2)
Par.?
adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā / (27.1)
Par.?
sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ // (27.2)
Par.?
drohād devair avāptāni divi sthānāni sarvaśaḥ / (28.1)
Par.?
iti devā vyavasitā vedavādāśca śāśvatāḥ // (28.2) Par.?
adhīyante tapasyanti yajante yājayanti ca / (29.1)
Par.?
kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ // (29.2)
Par.?
na paśyāmo 'napahṛtaṃ dhanaṃ kiṃcit kvacid vayam / (30.1)
Par.?
evam eva hi rājāno jayanti pṛthivīm imām // (30.2)
Par.?
jitvā mamatvaṃ bruvate putrā iva pitur dhane / (31.1)
Par.?
rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate // (31.2)
Par.?
yathaiva pūrṇād udadheḥ syandantyāpo diśo daśa / (32.1)
Par.?
evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati // (32.2)
Par.?
āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca / (33.1)
Par.?
ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā // (33.2)
Par.?
sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ / (34.1)
Par.?
taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam // (34.2)
Par.?
yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā / (35.1)
Par.?
upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te // (35.2)
Par.?
viśvarūpo mahādevaḥ sarvamedhe mahāmakhe / (36.1)
Par.?
juhāva sarvabhūtāni tathaivātmānam ātmanā // (36.2)
Par.?
śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma / (37.1)
Par.?
mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ // (37.2)
Par.?
Duration=0.13207101821899 secs.