Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīma uvāca / (1.1) Par.?
śrotriyasyeva te rājan mandakasyāvipaścitaḥ / (1.2) Par.?
anuvākahatābuddhir naiṣā tattvārthadarśinī // (1.3) Par.?
ālasye kṛtacittasya rājadharmānasūyataḥ / (2.1) Par.?
vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha // (2.2) Par.?
kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate / (3.1) Par.?
kṣātram ācarato mārgam api bandhostvadantare // (3.2) Par.?
yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm / (4.1) Par.?
śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana // (4.2) Par.?
bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt / (5.1) Par.?
na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām // (5.2) Par.?
prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ / (6.1) Par.?
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // (6.2) Par.?
ādadānasya ced rājyaṃ ye kecit paripanthinaḥ / (7.1) Par.?
hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ // (7.2) Par.?
te sadoṣā hatāsmābhī rājyasya paripanthinaḥ / (8.1) Par.?
tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām // (8.2) Par.?
yathā hi puruṣaḥ khātvā kūpam aprāpya codakam / (9.1) Par.?
paṅkadigdho nivarteta karmedaṃ nastathopamam // (9.2) Par.?
yathāruhya mahāvṛkṣam apahṛtya tato madhu / (10.1) Par.?
aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam // (10.2) Par.?
yathā mahāntam adhvānam āśayā puruṣaḥ patan / (11.1) Par.?
sa nirāśo nivarteta karmedaṃ nastathopamam // (11.2) Par.?
yathā śatrūn ghātayitvā puruṣaḥ kurusattama / (12.1) Par.?
ātmānaṃ ghātayet paścāt karmedaṃ nastathāvidham // (12.2) Par.?
yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā / (13.1) Par.?
kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham // (13.2) Par.?
vayam evātra garhyā hi ye vayaṃ mandacetasaḥ / (14.1) Par.?
tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata // (14.2) Par.?
vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ / (15.1) Par.?
klībasya vākye tiṣṭhāmo yathaivāśaktayastathā // (15.2) Par.?
agatīn kāgatīn asmānnaṣṭārthān arthasiddhaye / (16.1) Par.?
kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam // (16.2) Par.?
āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate / (17.1) Par.?
jarayābhiparītena śatrubhir vyaṃsitena ca // (17.2) Par.?
tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate / (18.1) Par.?
dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ // (18.2) Par.?
kathaṃ tasmāt samutpannastanniṣṭhas tadupāśrayaḥ / (19.1) Par.?
tad eva nindann āsīta śraddhā vānyatra gṛhyate // (19.2) Par.?
śriyā vihīnair adhanair nāstikaiḥ sampravartitam / (20.1) Par.?
vedavādasya vijñānaṃ satyābhāsam ivānṛtam // (20.2) Par.?
śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā / (21.1) Par.?
dharmacchadma samāsthāya āsituṃ na tu jīvitum // (21.2) Par.?
śakyaṃ punar araṇyeṣu sukham ekena jīvitum / (22.1) Par.?
abibhratā putrapautrān devarṣīn atithīn pitṝn // (22.2) Par.?
neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ / (23.1) Par.?
athaitena prakāreṇa puṇyam āhur na tāñ janāḥ // (23.2) Par.?
yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt / (24.1) Par.?
parvatāśca drumāścaiva kṣipraṃ siddhim avāpnuyuḥ // (24.2) Par.?
ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ / (25.1) Par.?
aparigrahavantaśca satataṃ cātmacāriṇaḥ // (25.2) Par.?
atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute / (26.1) Par.?
tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ // (26.2) Par.?
audakāḥ sṛṣṭayaścaiva jantavaḥ siddhim āpnuyuḥ / (27.1) Par.?
yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate // (27.2) Par.?
avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat / (28.1) Par.?
tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ // (28.2) Par.?
Duration=0.10457706451416 secs.