Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, svadharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2) Par.?
tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha // (1.3) Par.?
kecid gṛhān parityajya vanam abhyagaman dvijāḥ / (2.1) Par.?
ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ // (2.2) Par.?
dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ / (3.1) Par.?
tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata // (3.2) Par.?
tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ / (4.1) Par.?
suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ // (4.2) Par.?
puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam / (5.1) Par.?
saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ // (5.2) Par.?
ṛṣaya ūcuḥ / (6.1) Par.?
aho batāyaṃ śakunir vighasāśān praśaṃsati / (6.2) Par.?
asmānnūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ // (6.3) Par.?
śakunir uvāca / (7.1) Par.?
nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān / (7.2) Par.?
ucchiṣṭabhojino mandān anye vai vighasāśinaḥ // (7.3) Par.?
ṛṣaya ūcuḥ / (8.1) Par.?
idaṃ śreyaḥ param iti vayam evābhyupāsmahe / (8.2) Par.?
śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te // (8.3) Par.?
śakunir uvāca / (9.1) Par.?
yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā / (9.2) Par.?
tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ // (9.3) Par.?
ṛṣaya ūcuḥ / (10.1) Par.?
śṛṇumaste vacastāta panthāno viditāstava / (10.2) Par.?
niyoge caiva dharmātman sthātum icchāma śādhi naḥ // (10.3) Par.?
śakunir uvāca / (11.1) Par.?
catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam / (11.2) Par.?
śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ // (11.3) Par.?
mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate / (12.1) Par.?
jīvato yo yathākālaṃ śmaśānanidhanād iti // (12.2) Par.?
karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ / (13.1) Par.?
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate // (13.2) Par.?
āmnāyadṛḍhavādīni tathā siddhir iheṣyate / (14.1) Par.?
māsārdhamāsā ṛtava ādityaśaśitārakam // (14.2) Par.?
īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām / (15.1) Par.?
siddhikṣetram idaṃ puṇyam ayam evāśramo mahān // (15.2) Par.?
atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ / (16.1) Par.?
mūḍhānām arthahīnānāṃ teṣām enastu vidyate // (16.2) Par.?
devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān / (17.1) Par.?
saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham // (17.2) Par.?
etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam / (18.1) Par.?
tasmāt tad adhyavasatas tapasvi tapa ucyate // (18.2) Par.?
devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān / (19.1) Par.?
saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate // (19.2) Par.?
devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ / (20.1) Par.?
tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ // (20.2) Par.?
tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ / (21.1) Par.?
kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam // (21.2) Par.?
etad vidustapo viprā dvaṃdvātītā vimatsarāḥ / (22.1) Par.?
tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate // (22.2) Par.?
durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ / (23.1) Par.?
sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi // (23.2) Par.?
dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca / (24.1) Par.?
avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ // (24.2) Par.?
tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ / (25.1) Par.?
lokasya guravo bhūtvā te bhavantyanupaskṛtāḥ // (25.2) Par.?
tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ / (26.1) Par.?
vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ // (26.2) Par.?
tataste tad vacaḥ śrutvā tasya dharmārthasaṃhitam / (27.1) Par.?
utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ // (27.2) Par.?
tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam / (28.1) Par.?
praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama // (28.2) Par.?
Duration=0.14960908889771 secs.