Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
arjunasya vacaḥ śrutvā nakulo vākyam abravīt / (1.2) Par.?
rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam // (1.3) Par.?
anurudhya mahāprājño bhrātuścittam ariṃdamaḥ / (2.1) Par.?
vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā // (2.2) Par.?
viśākhayūpe devānāṃ sarveṣām agnayaścitāḥ / (3.1) Par.?
tasmād viddhi mahārāja devān karmapathi sthitān // (3.2) Par.?
anāstikān āstikānāṃ prāṇadāḥ pitaraśca ye / (4.1) Par.?
te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva / (4.2) Par.?
vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān // (4.3) Par.?
na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu / (5.1) Par.?
devayānena nākasya pṛṣṭham āpnoti bhārata // (5.2) Par.?
atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ / (6.1) Par.?
brāhmaṇāḥ śrutisampannāstānnibodha janādhipa // (6.2) Par.?
vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan / (7.1) Par.?
kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ // (7.2) Par.?
anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ / (8.1) Par.?
ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho // (8.2) Par.?
aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ / (9.1) Par.?
apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ // (9.2) Par.?
krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate / (10.1) Par.?
vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ // (10.2) Par.?
āśramāṃstulayā sarvān dhṛtān āhur manīṣiṇaḥ / (11.1) Par.?
ekataste trayo rājan gṛhasthāśrama ekataḥ // (11.2) Par.?
samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata / (12.1) Par.?
ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ // (12.2) Par.?
iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha / (13.1) Par.?
na yaḥ parityajya gṛhān vanam eti vimūḍhavat // (13.2) Par.?
yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ / (14.1) Par.?
athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ // (14.2) Par.?
abhimānakṛtaṃ karma naitat phalavad ucyate / (15.1) Par.?
tyāgayuktaṃ mahārāja sarvam eva mahāphalam // (15.2) Par.?
śamo damastapo dānaṃ satyaṃ śaucam athārjavam / (16.1) Par.?
yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ // (16.2) Par.?
pitṛdevātithikṛte samārambho 'tra śasyate / (17.1) Par.?
atraiva hi mahārāja trivargaḥ kevalaṃ phalam // (17.2) Par.?
etasmin vartamānasya vidhau vipraniṣevite / (18.1) Par.?
tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit // (18.2) Par.?
asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ / (19.1) Par.?
māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ // (19.2) Par.?
vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ / (20.1) Par.?
paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca // (20.2) Par.?
gṛhasthāśramiṇastacca yajñakarma virodhakam / (21.1) Par.?
tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā // (21.2) Par.?
tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ / (22.1) Par.?
na yajante mahārāja śāśvataṃ teṣu kilbiṣam // (22.2) Par.?
svādhyāyayajñā ṛṣayo jñānayajñāstathāpare / (23.1) Par.?
athāpare mahāyajñānmanasaiva vitanvate // (23.2) Par.?
evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa / (24.1) Par.?
dvijāter brahmabhūtasya spṛhayanti divaukasaḥ // (24.2) Par.?
sa ratnāni vicitrāṇi saṃbhṛtāni tatastataḥ / (25.1) Par.?
makheṣv anabhisaṃtyajya nāstikyam abhijalpasi / (25.2) Par.?
kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa // (25.3) Par.?
rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ / (26.1) Par.?
ye cānye kratavastāta brāhmaṇair abhipūjitāḥ / (26.2) Par.?
tair yajasva mahārāja śakro devapatir yathā // (26.3) Par.?
rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām / (27.1) Par.?
aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate // (27.2) Par.?
aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ / (28.1) Par.?
grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca // (28.2) Par.?
apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ / (29.1) Par.?
vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate // (29.2) Par.?
adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ / (30.1) Par.?
duḥkhānām eva bhoktāro na sukhānāṃ kadācana // (30.2) Par.?
aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām / (31.1) Par.?
tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha // (31.2) Par.?
chinnābhram iva gantāsi vilayaṃ māruteritam / (32.1) Par.?
lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ // (32.2) Par.?
antar bahiśca yat kiṃcinmanovyāsaṅgakārakam / (33.1) Par.?
parityajya bhavet tyāgī na yo hitvā pratiṣṭhate // (33.2) Par.?
etasmin vartamānasya vidhau vipraniṣevite / (34.1) Par.?
brāhmaṇasya mahārāja nocchittir vidyate kvacit // (34.2) Par.?
nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye / (35.1) Par.?
kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe // (35.2) Par.?
kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya / (36.1) Par.?
nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha // (36.2) Par.?
Duration=0.1271641254425 secs.