UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6008
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sahadeva uvāca / (1.1)
Par.?
na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata / (1.2)
Par.?
śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā // (1.3)
Par.?
bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ / (2.1)
Par.?
yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ // (2.2)
Par.?
śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ / (3.1)
Par.?
yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ // (3.2)
Par.?
dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam / (4.1)
Par.?
mameti ca bhavenmṛtyur na mameti ca śāśvatam // (4.2)
Par.?
brahmamṛtyū ca tau rājann ātmanyeva samāśritau / (5.1)
Par.?
adṛśyamānau bhūtāni yodhayetām asaṃśayam // (5.2)
Par.?
avināśo 'sya sattvasya niyato yadi bhārata / (6.1)
Par.?
bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate // (6.2)
Par.?
athāpi ca sahotpattiḥ sattvasya pralayastathā / (7.1)
Par.?
naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ // (7.2)
Par.?
tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ / (8.1)
Par.?
panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā // (8.2)
Par.?
labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām / (9.1)
Par.?
na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam // (9.2)
Par.?
athavā vasato rājan vane vanyena jīvataḥ / (10.1) Par.?
dravyeṣu yasya mamatā mṛtyor āsye sa vartate // (10.2)
Par.?
bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata / (11.1)
Par.?
ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt // (11.2)
Par.?
bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ / (12.1)
Par.?
duḥkhapralāpān ārtasya tasmānme kṣantum arhasi // (12.2)
Par.?
tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam / (13.1)
Par.?
tad viddhi pṛthivīpāla bhaktyā bharatasattama // (13.2)
Par.?
Duration=0.044312953948975 secs.