Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6014
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca / (1.2) Par.?
ubhayaṃ vedavacanaṃ kuru karma tyajeti ca // (1.3) Par.?
ākulāni ca śāstrāṇi hetubhiścitritāni ca / (2.1) Par.?
niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi // (2.2) Par.?
tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ / (3.1) Par.?
śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana // (3.2) Par.?
śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ / (4.1) Par.?
tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi // (4.2) Par.?
bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā / (5.1) Par.?
nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna // (5.2) Par.?
yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca / (6.1) Par.?
na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate // (6.2) Par.?
dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā / (7.1) Par.?
dhanaṃjaya na me buddhim abhiśaṅkitum arhasi // (7.2) Par.?
yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā / (8.1) Par.?
samāsavistaravidāṃ na teṣāṃ vetsi niścayam // (8.2) Par.?
tapastyāgo vidhir iti niścayastāta dhīmatām / (9.1) Par.?
paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ // (9.2) Par.?
na tvetanmanyase pārtha na jyāyo 'sti dhanād iti / (10.1) Par.?
atra te vartayiṣyāmi yathā naitat pradhānataḥ // (10.2) Par.?
tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ / (11.1) Par.?
ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ // (11.2) Par.?
ajātaśmaśravo dhīrāstathānye vanavāsinaḥ / (12.1) Par.?
anantā adhanā eva svādhyāyena divaṃ gatāḥ // (12.2) Par.?
uttareṇa tu panthānam āryā viṣayanigrahāt / (13.1) Par.?
abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ // (13.2) Par.?
dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi / (14.1) Par.?
ete kriyāvatāṃ lokā ye śmaśānāni bhejire // (14.2) Par.?
anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ / (15.1) Par.?
tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum // (15.2) Par.?
anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ / (16.1) Par.?
apīha syād apīha syāt sārāsāradidṛkṣayā // (16.2) Par.?
vedavādān atikramya śāstrāṇyāraṇyakāni ca / (17.1) Par.?
vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te // (17.2) Par.?
athaikāntavyudāsena śarīre pañcabhautike / (18.1) Par.?
icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ // (18.2) Par.?
agrāhyaścakṣuṣā so 'pi anirdeśyaṃ ca tad girā / (19.1) Par.?
karmahetupuraskāraṃ bhūteṣu parivartate // (19.2) Par.?
kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca / (20.1) Par.?
karmasaṃtatim utsṛjya syānnirālambanaḥ sukhī // (20.2) Par.?
asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite / (21.1) Par.?
katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi // (21.2) Par.?
pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata / (22.1) Par.?
kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi // (22.2) Par.?
bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ / (23.1) Par.?
dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ // (23.2) Par.?
amṛtasyāvamantāro vaktāro janasaṃsadi / (24.1) Par.?
caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ // (24.2) Par.?
yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati / (25.1) Par.?
evaṃ prājñān sataścāpi mahataḥ śāstravittamān // (25.2) Par.?
tapasā mahad āpnoti buddhyā vai vindate mahat / (26.1) Par.?
tyāgena sukham āpnoti sadā kaunteya dharmavit // (26.2) Par.?
Duration=0.13981199264526 secs.