Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhagavan karmaṇā kena sudyumno vasudhādhipaḥ / (1.2) Par.?
saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau // (2.3) Par.?
tayor āvasathāvāstāṃ ramaṇīyau pṛthak pṛthak / (3.1) Par.?
nityapuṣpaphalair vṛkṣair upetau bāhudām anu // (3.2) Par.?
tataḥ kadācillikhitaḥ śaṅkhasyāśramam āgamat / (4.1) Par.?
yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt // (4.2) Par.?
so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitastadā / (5.1) Par.?
phalāni śātayāmāsa samyak pariṇatānyuta // (5.2) Par.?
tānyupādāya visrabdho bhakṣayāmāsa sa dvijaḥ / (6.1) Par.?
tasmiṃśca bhakṣayatyeva śaṅkho 'pyāśramam āgamat // (6.2) Par.?
bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt / (7.1) Par.?
kutaḥ phalānyavāptāni hetunā kena khādasi // (7.2) Par.?
so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca / (8.1) Par.?
ita eva gṛhītāni mayeti prahasann iva // (8.2) Par.?
tam abravīt tadā śaṅkhastīvrakopasamanvitaḥ / (9.1) Par.?
steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam / (9.2) Par.?
gaccha rājānam āsādya svakarma prathayasva vai // (9.3) Par.?
adattādānam evedaṃ kṛtaṃ pārthivasattama / (10.1) Par.?
stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya / (10.2) Par.?
śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa // (10.3) Par.?
ityuktastasya vacanāt sudyumnaṃ vasudhādhipam / (11.1) Par.?
abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ // (11.2) Par.?
sudyumnastvantapālebhyaḥ śrutvā likhitam āgatam / (12.1) Par.?
abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ // (12.2) Par.?
tam abravīt samāgatya sa rājā brahmavittamam / (13.1) Par.?
kim āgamanam ācakṣva bhagavan kṛtam eva tat // (13.2) Par.?
evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt / (14.1) Par.?
pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi // (14.2) Par.?
anisṛṣṭāni guruṇā phalāni puruṣarṣabha / (15.1) Par.?
bhakṣitāni mayā rājaṃstatra māṃ śādhi māciram // (15.2) Par.?
sudyumna uvāca / (16.1) Par.?
pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe / (16.2) Par.?
anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha // (16.3) Par.?
sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ / (17.1) Par.?
brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ // (17.2) Par.?
vyāsa uvāca / (18.1) Par.?
chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā / (18.2) Par.?
nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam // (18.3) Par.?
tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ / (19.1) Par.?
karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ // (19.2) Par.?
sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam / (20.1) Par.?
dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi // (20.2) Par.?
śaṅkha uvāca / (21.1) Par.?
na kupye tava dharmajña na ca dūṣayase mama / (21.2) Par.?
dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā // (21.3) Par.?
sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi / (22.1) Par.?
devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ // (22.2) Par.?
vyāsa uvāca / (23.1) Par.?
tasya tad vacanaṃ śrutvā śaṅkhasya likhitastadā / (23.2) Par.?
avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame // (23.3) Par.?
prādurāstāṃ tatastasya karau jalajasaṃnibhau / (24.1) Par.?
tataḥ sa vismito bhrātur darśayāmāsa tau karau // (24.2) Par.?
tatastam abravīcchaṅkhastapasedaṃ kṛtaṃ mayā / (25.1) Par.?
mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate // (25.2) Par.?
likhita uvāca / (26.1) Par.?
kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute / (26.2) Par.?
yasya te tapaso vīryam īdṛśaṃ dvijasattama // (26.3) Par.?
śaṅkha uvāca / (27.1) Par.?
evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava / (27.2) Par.?
sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha // (27.3) Par.?
vyāsa uvāca / (28.1) Par.?
sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā / (28.2) Par.?
prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā // (28.3) Par.?
eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam / (29.1) Par.?
utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ // (29.2) Par.?
bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama / (30.1) Par.?
daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam // (30.2) Par.?
Duration=0.12155485153198 secs.