UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6034
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
praveśane tu pārthānāṃ janasya puravāsinaḥ / (1.2)
Par.?
didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha // (1.3)
Par.?
sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ / (2.1)
Par.?
yathā candrodaye rājan vardhamāno mahodadhiḥ // (2.2)
Par.?
gṛhāṇi rājamārge tu ratnavanti bṛhanti ca / (3.1)
Par.?
prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata // (3.2)
Par.?
tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram / (4.1)
Par.?
bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau // (4.2)
Par.?
dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān / (5.1)
Par.?
upatiṣṭhasi kalyāṇi maharṣīn iva gautamī // (5.2)
Par.?
tava karmāṇyamoghāni vratacaryā ca bhāmini / (6.1)
Par.?
iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ // (6.2)
Par.?
praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata / (7.1)
Par.?
prītijaiśca tadā śabdaiḥ puram āsīt samākulam // (7.2)
Par.?
tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ / (8.1)
Par.?
alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha // (8.2)
Par.?
tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā / (9.1)
Par.?
ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ // (9.2)
Par.?
diṣṭyā jayasi rājendra śatrūñ śatrunisūdana / (10.1)
Par.?
diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca // (10.2)
Par.?
bhava nastvaṃ mahārāja rājeha śaradāṃ śatam / (11.1)
Par.?
prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa // (11.2)
Par.?
evaṃ rājakuladvāri maṅgalair abhipūjitaḥ / (12.1)
Par.?
āśīrvādān dvijair uktān pratigṛhya samantataḥ // (12.2)
Par.?
praviśya bhavanaṃ rājā devarājagṛhopamam / (13.1)
Par.?
śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat // (13.2)
Par.?
praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca / (14.1)
Par.?
pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ // (14.2)
Par.?
niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ / (15.1)
Par.?
dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān // (15.2) Par.?
sa saṃvṛtastadā viprair āśīrvādavivakṣubhiḥ / (16.1)
Par.?
śuśubhe vimalaścandrastārāgaṇavṛto yathā // (16.2)
Par.?
tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān / (17.1)
Par.?
dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca // (17.2)
Par.?
sumanomodakai ratnair hiraṇyena ca bhūriṇā / (18.1)
Par.?
gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ // (18.2)
Par.?
tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata / (19.1)
Par.?
suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ // (19.2)
Par.?
haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī / (20.1)
Par.?
śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā // (20.2)
Par.?
tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ / (21.1)
Par.?
jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa // (21.2)
Par.?
niḥśabde ca sthite tatra tato viprajane punaḥ / (22.1)
Par.?
rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt // (22.2)
Par.?
tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ / (23.1)
Par.?
sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ // (23.2)
Par.?
vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ / (24.1)
Par.?
paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ // (24.2)
Par.?
sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām / (25.1)
Par.?
anāmantryaiva tān viprāṃstam uvāca mahīpatim // (25.2)
Par.?
ime prāhur dvijāḥ sarve samāropya vaco mayi / (26.1)
Par.?
dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai // (26.2)
Par.?
kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam / (27.1)
Par.?
ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam // (27.2)
Par.?
iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ / (28.1)
Par.?
vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ // (28.2)
Par.?
tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ / (29.1)
Par.?
vrīḍitāḥ paramodvignāstūṣṇīm āsan viśāṃ pate // (29.2)
Par.?
yudhiṣṭhira uvāca / (30.1)
Par.?
prasīdantu bhavanto me praṇatasyābhiyācataḥ / (30.2)
Par.?
pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha // (30.3)
Par.?
vaiśaṃpāyana uvāca / (31.1)
Par.?
tato rājan brāhmaṇāste sarva eva viśāṃ pate / (31.2)
Par.?
ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva // (31.3)
Par.?
jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā / (32.1)
Par.?
brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ // (32.2)
Par.?
brāhmaṇā ūcuḥ / (33.1)
Par.?
eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ / (33.2)
Par.?
parivrājakarūpeṇa hitaṃ tasya cikīrṣati // (33.3)
Par.?
na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam / (34.1)
Par.?
upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha // (34.2)
Par.?
vaiśaṃpāyana uvāca / (35.1)
Par.?
tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ / (35.2)
Par.?
nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam // (35.3)
Par.?
sa papāta vinirdagdhastejasā brahmavādinām / (36.1)
Par.?
mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva // (36.2)
Par.?
pūjitāśca yayur viprā rājānam abhinandya tam / (37.1)
Par.?
rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ // (37.2)
Par.?
vāsudeva uvāca / (38.1)
Par.?
brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama / (38.2)
Par.?
ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ // (38.3)
Par.?
purā kṛtayuge tāta cārvāko nāma rākṣasaḥ / (39.1)
Par.?
tapastepe mahābāho badaryāṃ bahuvatsaram // (39.2)
Par.?
chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ / (40.1)
Par.?
abhayaṃ sarvabhūtebhyo varayāmāsa bhārata // (40.2)
Par.?
dvijāvamānād anyatra prādād varam anuttamam / (41.1)
Par.?
abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ // (41.2)
Par.?
sa tu labdhavaraḥ pāpo devān amitavikramaḥ / (42.1)
Par.?
rākṣasastāpayāmāsa tīvrakarmā mahābalaḥ // (42.2)
Par.?
tato devāḥ sametyātha brahmāṇam idam abruvan / (43.1)
Par.?
vadhāya rakṣasastasya balaviprakṛtāstadā // (43.2)
Par.?
tān uvācāvyayo devo vihitaṃ tatra vai mayā / (44.1)
Par.?
yathāsya bhavitā mṛtyur acireṇaiva bhārata // (44.2)
Par.?
rājā duryodhano nāma sakhāsya bhavitā nṛpa / (45.1)
Par.?
tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate // (45.2)
Par.?
tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ / (46.1)
Par.?
dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati // (46.2)
Par.?
sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ / (47.1)
Par.?
cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha // (47.2)
Par.?
hatāste kṣatradharmeṇa jñātayastava pārthiva / (48.1)
Par.?
svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ // (48.2)
Par.?
sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta / (49.1)
Par.?
śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya // (49.2)
Par.?
Duration=0.29428195953369 secs.