UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 6022
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
abhimanyau hate bāle draupadyāstanayeṣu ca / (1.2)
Par.?
dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau // (1.3)
Par.?
vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive / (2.1)
Par.?
tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge // (2.2)
Par.?
na vimuñcati māṃ śoko jñātighātinam āturam / (3.1)
Par.?
rājyakāmukam atyugraṃ svavaṃśocchedakārakam // (3.2)
Par.?
yasyāṅke krīḍamānena mayā vai parivartitam / (4.1)
Par.?
sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ // (4.2)
Par.?
yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ / (5.1)
Par.?
kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam // (5.2)
Par.?
jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham / (6.1)
Par.?
kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ // (6.2)
Par.?
prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ / (7.1)
Par.?
ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat // (7.2)
Par.?
yaḥ sa bāṇadhanuṣpāṇir yodhayāmāsa bhārgavam / (8.1)
Par.?
bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe // (8.2)
Par.?
sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ / (9.1) Par.?
kanyārtham āhvayad vīro rathenaikena saṃyuge // (9.2)
Par.?
yena cogrāyudho rājā cakravartī durāsadaḥ / (10.1)
Par.?
dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ // (10.2)
Par.?
svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam / (11.1)
Par.?
na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ // (11.2)
Par.?
yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam / (12.1)
Par.?
tadaivāviśad atyugro jvaro me munisattama / (12.2)
Par.?
yena saṃvardhitā bālā yena sma parirakṣitāḥ // (12.3)
Par.?
sa mayā rājyalubdhena pāpena gurughātinā / (13.1)
Par.?
alpakālasya rājyasya kṛte mūḍhena ghātitaḥ // (13.2)
Par.?
ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ / (14.1)
Par.?
abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati // (14.2)
Par.?
tanme dahati gātrāṇi yanmāṃ gurur abhāṣata / (15.1)
Par.?
satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ / (15.2)
Par.?
satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān // (15.3)
Par.?
kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā / (16.1)
Par.?
subhṛśaṃ rājyalubdhena pāpena gurughātinā // (16.2)
Par.?
satyakañcukam āsthāya mayokto gurur āhave / (17.1)
Par.?
aśvatthāmā hata iti kuñjare vinipātite / (17.2)
Par.?
kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam // (17.3)
Par.?
aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam / (18.1)
Par.?
jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ // (18.2)
Par.?
abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu / (19.1)
Par.?
prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām // (19.2)
Par.?
tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum / (20.1)
Par.?
kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā // (20.2)
Par.?
draupadīṃ cāpyaduḥkhārhāṃ pañcaputravinākṛtām / (21.1)
Par.?
śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva // (21.2)
Par.?
so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ / (22.1)
Par.?
āsīna evam evedaṃ śoṣayiṣye kalevaram // (22.2)
Par.?
prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam / (23.1)
Par.?
jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt // (23.2)
Par.?
na bhokṣye na ca pānīyam upayokṣye kathaṃcana / (24.1)
Par.?
śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana // (24.2)
Par.?
yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ / (25.1)
Par.?
sarve mām anujānīta tyakṣyāmīdaṃ kalevaram // (25.2)
Par.?
vaiśaṃpāyana uvāca / (26.1)
Par.?
tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam / (26.2)
Par.?
maivam ityabravīd vyāso nigṛhya munisattamaḥ // (26.3)
Par.?
ativelaṃ mahārāja na śokaṃ kartum arhasi / (27.1)
Par.?
punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho // (27.2)
Par.?
saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam / (28.1)
Par.?
budbudā iva toyeṣu bhavanti na bhavanti ca // (28.2)
Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (29.1)
Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (29.2)
Par.?
sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam / (30.1)
Par.?
bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta // (30.2)
Par.?
nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ / (31.1)
Par.?
na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam // (31.2)
Par.?
yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru / (32.1)
Par.?
ata eva hi siddhiste neśastvam ātmanā nṛpa // (32.2)
Par.?
Duration=0.11680817604065 secs.