Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
abhimanyau hate bāle draupadyāstanayeṣu ca / (1.2) Par.?
dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau // (1.3) Par.?
vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive / (2.1) Par.?
tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge // (2.2) Par.?
na vimuñcati māṃ śoko jñātighātinam āturam / (3.1) Par.?
rājyakāmukam atyugraṃ svavaṃśocchedakārakam // (3.2) Par.?
yasyāṅke krīḍamānena mayā vai parivartitam / (4.1) Par.?
sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ // (4.2) Par.?
yadā hyenaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ / (5.1) Par.?
kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam // (5.2) Par.?
jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham / (6.1) Par.?
kīryamāṇaṃ śaraistīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ // (6.2) Par.?
prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ / (7.1) Par.?
ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat // (7.2) Par.?
yaḥ sa bāṇadhanuṣpāṇir yodhayāmāsa bhārgavam / (8.1) Par.?
bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe // (8.2) Par.?
sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ / (9.1) Par.?
kanyārtham āhvayad vīro rathenaikena saṃyuge // (9.2) Par.?
yena cogrāyudho rājā cakravartī durāsadaḥ / (10.1) Par.?
dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ // (10.2) Par.?
svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam / (11.1) Par.?
na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ // (11.2) Par.?
yadainaṃ patitaṃ bhūmāvapaśyaṃ rudhirokṣitam / (12.1) Par.?
tadaivāviśad atyugro jvaro me munisattama / (12.2) Par.?
yena saṃvardhitā bālā yena sma parirakṣitāḥ // (12.3) Par.?
sa mayā rājyalubdhena pāpena gurughātinā / (13.1) Par.?
alpakālasya rājyasya kṛte mūḍhena ghātitaḥ // (13.2) Par.?
ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ / (14.1) Par.?
abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati // (14.2) Par.?
tanme dahati gātrāṇi yanmāṃ gurur abhāṣata / (15.1) Par.?
satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ / (15.2) Par.?
satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān // (15.3) Par.?
kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā / (16.1) Par.?
subhṛśaṃ rājyalubdhena pāpena gurughātinā // (16.2) Par.?
satyakañcukam āsthāya mayokto gurur āhave / (17.1) Par.?
aśvatthāmā hata iti kuñjare vinipātite / (17.2) Par.?
kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam // (17.3) Par.?
aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam / (18.1) Par.?
jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ // (18.2) Par.?
abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu / (19.1) Par.?
prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām // (19.2) Par.?
tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum / (20.1) Par.?
kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā // (20.2) Par.?
draupadīṃ cāpyaduḥkhārhāṃ pañcaputravinākṛtām / (21.1) Par.?
śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva // (21.2) Par.?
so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ / (22.1) Par.?
āsīna evam evedaṃ śoṣayiṣye kalevaram // (22.2) Par.?
prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam / (23.1) Par.?
jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt // (23.2) Par.?
na bhokṣye na ca pānīyam upayokṣye kathaṃcana / (24.1) Par.?
śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana // (24.2) Par.?
yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ / (25.1) Par.?
sarve mām anujānīta tyakṣyāmīdaṃ kalevaram // (25.2) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam / (26.2) Par.?
maivam ityabravīd vyāso nigṛhya munisattamaḥ // (26.3) Par.?
ativelaṃ mahārāja na śokaṃ kartum arhasi / (27.1) Par.?
punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho // (27.2) Par.?
saṃyogā viprayogāśca jātānāṃ prāṇināṃ dhruvam / (28.1) Par.?
budbudā iva toyeṣu bhavanti na bhavanti ca // (28.2) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (29.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (29.2) Par.?
sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam / (30.1) Par.?
bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta // (30.2) Par.?
nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ / (31.1) Par.?
na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam // (31.2) Par.?
yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru / (32.1) Par.?
ata eva hi siddhiste neśastvam ātmanā nṛpa // (32.2) Par.?
Duration=0.1308958530426 secs.