Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ / (1.2) Par.?
jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
aśmagītaṃ naravyāghra tannibodha yudhiṣṭhira // (2.3) Par.?
aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ / (3.1) Par.?
saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ // (3.2) Par.?
janaka uvāca / (4.1) Par.?
āgame yadi vāpāye jñātīnāṃ draviṇasya ca / (4.2) Par.?
nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā // (4.3) Par.?
aśmovāca / (5.1) Par.?
utpannam imam ātmānaṃ narasyānantaraṃ tataḥ / (5.2) Par.?
tāni tānyabhivartante duḥkhāni ca sukhāni ca // (5.3) Par.?
teṣām anyatarāpattau yad yad evopasevate / (6.1) Par.?
tat taddhi cetanām asya haratyabhram ivānilaḥ // (6.2) Par.?
abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ / (7.1) Par.?
ityevaṃ hetubhistasya tribhiścittaṃ prasicyati // (7.2) Par.?
sa prasiktamanā bhogān visṛjya pitṛsaṃcitān / (8.1) Par.?
parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate // (8.2) Par.?
tam atikrāntamaryādam ādadānam asāṃpratam / (9.1) Par.?
pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // (9.2) Par.?
ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ / (10.1) Par.?
pareṇa te varṣaśatānna bhaviṣyanti pārthiva // (10.2) Par.?
teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet / (11.1) Par.?
sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ // (11.2) Par.?
mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ / (12.1) Par.?
aniṣṭopanipāto vā tṛtīyaṃ nopapadyate // (12.2) Par.?
evam etāni duḥkhāni tāni tānīha mānavam / (13.1) Par.?
vividhānyupavartante tathā sāṃsparśakāni ca // (13.2) Par.?
jarāmṛtyū ha bhūtāni khāditārau vṛkāviva / (14.1) Par.?
balināṃ durbalānāṃ ca hrasvānāṃ mahatām api // (14.2) Par.?
na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ / (15.1) Par.?
api sāgaraparyantāṃ vijityemāṃ vasuṃdharām // (15.2) Par.?
sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam / (16.1) Par.?
prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate // (16.2) Par.?
pūrve vayasi madhye vāpyuttame vā narādhipa / (17.1) Par.?
avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā // (17.2) Par.?
supriyair viprayogaśca saṃprayogastathāpriyaiḥ / (18.1) Par.?
arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate // (18.2) Par.?
prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca / (19.1) Par.?
prāptivyāyāmayogaśca sarvam etat pratiṣṭhitam // (19.2) Par.?
gandhavarṇarasasparśā nivartante svabhāvataḥ / (20.1) Par.?
tathaiva sukhaduḥkhāni vidhānam anuvartate // (20.2) Par.?
āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam / (21.1) Par.?
niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta // (21.2) Par.?
vaidyāścāpyāturāḥ santi balavantaḥ sudurbalāḥ / (22.1) Par.?
strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ // (22.2) Par.?
kule janma tathā vīryam ārogyaṃ dhairyam eva ca / (23.1) Par.?
saubhāgyam upabhogaśca bhavitavyena labhyate // (23.2) Par.?
santi putrāḥ subahavo daridrāṇām anicchatām / (24.1) Par.?
bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām // (24.2) Par.?
vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam / (25.1) Par.?
rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā // (25.2) Par.?
niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā / (26.1) Par.?
dṛśyate nābhyatikrāmann atikrānto na vā punaḥ // (26.2) Par.?
dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ / (27.1) Par.?
daridraśca parikliṣṭaḥ śatavarṣo janādhipa // (27.2) Par.?
akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ / (28.1) Par.?
samṛddhe ca kule jātā vinaśyanti pataṃgavat // (28.2) Par.?
prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate / (29.1) Par.?
kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa // (29.2) Par.?
aham etat karomīti manyate kālacoditaḥ / (30.1) Par.?
yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran // (30.2) Par.?
striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ / (31.1) Par.?
dṛśyante cāpi bahavaḥ samprasaktā bahuśrutāḥ // (31.2) Par.?
iti kālena sarvārthānīpsitānīpsitāni ca / (32.1) Par.?
spṛśanti sarvabhūtāni nimittaṃ nopalabhyate // (32.2) Par.?
vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape / (33.1) Par.?
jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā // (33.2) Par.?
śītam uṣṇaṃ tathā varṣaṃ kālena parivartate / (34.1) Par.?
evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha // (34.2) Par.?
nauṣadhāni na śāstrāṇi na homā na punar japāḥ / (35.1) Par.?
trāyante mṛtyunopetaṃ jarayā vāpi mānavam // (35.2) Par.?
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau / (36.1) Par.?
sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ // (36.2) Par.?
ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ / (37.1) Par.?
ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ // (37.2) Par.?
mātṛpitṛsahasrāṇi putradāraśatāni ca / (38.1) Par.?
saṃsāreṣvanubhūtāni kasya te kasya vā vayam // (38.2) Par.?
naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit / (39.1) Par.?
pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ // (39.2) Par.?
kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ / (40.1) Par.?
kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ / (40.2) Par.?
anitye priyasaṃvāse saṃsāre cakravad gatau // (40.3) Par.?
na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ / (41.1) Par.?
āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā // (41.2) Par.?
kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret / (42.1) Par.?
yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet // (42.2) Par.?
saṃnimajjajjagad idaṃ gambhīre kālasāgare / (43.1) Par.?
jarāmṛtyumahāgrāhe na kaścid avabudhyate // (43.2) Par.?
āyurvedam adhīyānāḥ kevalaṃ saparigraham / (44.1) Par.?
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // (44.2) Par.?
te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca / (45.1) Par.?
na mṛtyum ativartante velām iva mahodadhiḥ // (45.2) Par.?
rasāyanavidaścaiva suprayuktarasāyanāḥ / (46.1) Par.?
dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ // (46.2) Par.?
tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ / (47.1) Par.?
dātāro yajñaśīlāśca na taranti jarāntakau // (47.2) Par.?
na hyahāni nivartante na māsā na punaḥ samāḥ / (48.1) Par.?
jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ // (48.2) Par.?
so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ / (49.1) Par.?
naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam // (49.2) Par.?
deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ / (50.1) Par.?
pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ // (50.2) Par.?
nāyam atyantasaṃvāso labhyate jātu kenacit / (51.1) Par.?
api svena śarīreṇa kim utānyena kenacit // (51.2) Par.?
kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ / (52.1) Par.?
na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca // (52.2) Par.?
na hyeva puruṣo draṣṭā svargasya narakasya vā / (53.1) Par.?
āgamastu satāṃ cakṣur nṛpate tam ihācara // (53.2) Par.?
caritabrahmacaryo hi prajāyeta yajeta ca / (54.1) Par.?
pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ // (54.2) Par.?
sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ / (55.1) Par.?
ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam // (55.2) Par.?
samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat / (56.1) Par.?
pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu // (56.2) Par.?
vyāsa uvāca / (57.1) Par.?
ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ / (57.2) Par.?
aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ // (57.3) Par.?
tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi / (58.1) Par.?
kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ // (58.2) Par.?
Duration=0.24856519699097 secs.