Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
avyāharati kaunteye dharmaputre yudhiṣṭhire / (1.2) Par.?
guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ // (1.3) Par.?
jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ / (2.1) Par.?
eṣa śokārṇave magnastam āśvāsaya mādhava // (2.2) Par.?
sarve sma te saṃśayitāḥ punar eva janārdana / (3.1) Par.?
asya śokaṃ mahābāho praṇāśayitum arhasi // (3.2) Par.?
evam uktastu govindo vijayena mahātmanā / (4.1) Par.?
paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ // (4.2) Par.?
anatikramaṇīyo hi dharmarājasya keśavaḥ / (5.1) Par.?
bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt // (5.2) Par.?
sampragṛhya mahābāhur bhujaṃ candanabhūṣitam / (6.1) Par.?
śailastambhopamaṃ śaurir uvācābhivinodayan // (6.2) Par.?
śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam / (7.1) Par.?
vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam // (7.2) Par.?
mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam / (8.1) Par.?
na hi te sulabhā bhūyo ye hatāsmin raṇājire // (8.2) Par.?
svapnalabdhā yathā lābhā vitathāḥ pratibodhane / (9.1) Par.?
evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe // (9.2) Par.?
sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ / (10.1) Par.?
naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ // (10.2) Par.?
sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave / (11.1) Par.?
śastrapūtā divaṃ prāptā na tāñ śocitum arhasi // (11.2) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (12.1) Par.?
sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ // (12.2) Par.?
sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya / (13.1) Par.?
avimuktaṃ cariṣyāmastatra kā paridevanā // (13.2) Par.?
mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu / (14.1) Par.?
gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi // (14.2) Par.?
mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn / (15.1) Par.?
śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me // (15.2) Par.?
āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi / (16.1) Par.?
yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ / (16.2) Par.?
devā viśvasṛjo rājño yajñam īyur mahātmanaḥ // (16.3) Par.?
yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum / (17.1) Par.?
śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ / (17.2) Par.?
saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ // (17.3) Par.?
yasmin praśāsati satāṃ nṛpatau nṛpasattama / (18.1) Par.?
akṛṣṭapacyā pṛthivī vibabhau caityamālinī // (18.2) Par.?
āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ / (19.1) Par.?
marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ // (19.2) Par.?
marudgaṇā maruttasya yat somam apibanta te / (20.1) Par.?
devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ // (20.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (21.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (21.2) Par.?
suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma / (22.1) Par.?
yasmai hiraṇyaṃ vavṛṣe maghavān parivatsaram // (22.2) Par.?
satyanāmā vasumatī yaṃ prāpyāsījjanādhipa / (23.1) Par.?
hiraṇyam avahannadyastasmiñ janapadeśvare // (23.2) Par.?
kūrmān karkaṭakānnakrānmakarāñ śiṃśukān api / (24.1) Par.?
nadīṣvapātayad rājanmaghavā lokapūjitaḥ // (24.2) Par.?
hairaṇyān patitān dṛṣṭvā matsyānmakarakacchapān / (25.1) Par.?
sahasraśo 'tha śataśastato 'smayata vaitithiḥ // (25.2) Par.?
taddhiraṇyam aparyantam āvṛttaṃ kurujāṅgale / (26.1) Par.?
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ // (26.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (27.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ / (27.2) Par.?
adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ // (27.3) Par.?
aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya / (28.1) Par.?
yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat // (28.2) Par.?
sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ / (29.1) Par.?
ījāno vitate yajñe dakṣiṇām atyakālayat // (29.2) Par.?
śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām / (30.1) Par.?
gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat // (30.2) Par.?
aṅgasya yajamānasya tadā viṣṇupade girau / (31.1) Par.?
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // (31.2) Par.?
yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ / (32.1) Par.?
devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ // (32.2) Par.?
na jāto janitā cānyaḥ pumān yastat pradāsyati / (33.1) Par.?
yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu // (33.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (34.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (34.2) Par.?
śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya / (35.1) Par.?
ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat // (35.2) Par.?
mahatā rathaghoṣeṇa pṛthivīm anunādayan / (36.1) Par.?
ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ // (36.2) Par.?
yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha / (37.1) Par.?
tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare // (37.2) Par.?
nodyantāraṃ dhuraṃ tasya kaṃcinmene prajāpatiḥ / (38.1) Par.?
na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata / (38.2) Par.?
anyatrauśīnarācchaibyād rājarṣer indravikramāt // (38.3) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (39.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ / (39.2) Par.?
adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ // (39.3) Par.?
bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma / (40.1) Par.?
śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam // (40.2) Par.?
yo baddhvā triṃśato hyaśvān devebhyo yamunām anu / (41.1) Par.?
sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa // (41.2) Par.?
aśvamedhasahasreṇa rājasūyaśatena ca / (42.1) Par.?
iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā // (42.2) Par.?
bharatasya mahat karma sarvarājasu pārthivāḥ / (43.1) Par.?
khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan // (43.2) Par.?
paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca / (44.1) Par.?
sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau // (44.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (45.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (45.2) Par.?
rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya / (46.1) Par.?
yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān // (46.2) Par.?
vidhavā yasya viṣaye nānāthāḥ kāścanābhavan / (47.1) Par.?
sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt // (47.2) Par.?
kālavarṣāśca parjanyāḥ sasyāni rasavanti ca / (48.1) Par.?
nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati // (48.2) Par.?
prāṇino nāpsu majjanti nānarthe pāvako 'dahat / (49.1) Par.?
na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati // (49.2) Par.?
āsan varṣasahasrāṇi tathā putrasahasrikāḥ / (50.1) Par.?
arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati // (50.2) Par.?
nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām / (51.1) Par.?
dharmanityāḥ prajāścāsan rāme rājyaṃ praśāsati // (51.2) Par.?
nityapuṣpaphalāścaiva pādapā nirupadravāḥ / (52.1) Par.?
sarvā droṇadughā gāvo rāme rājyaṃ praśāsati // (52.2) Par.?
sa caturdaśa varṣāṇi vane proṣya mahātapāḥ / (53.1) Par.?
daśāśvamedhāñ jārūthyān ājahāra nirargalān // (53.2) Par.?
śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ / (54.1) Par.?
daśa varṣasahasrāṇi rāmo rājyam akārayat // (54.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (55.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (55.2) Par.?
bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya / (56.1) Par.?
yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ // (56.2) Par.?
asurāṇāṃ sahasrāṇi bahūni surasattamaḥ / (57.1) Par.?
ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ // (57.2) Par.?
yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ / (58.1) Par.?
ījāno vitate yajñe dakṣiṇām atyakālayat // (58.2) Par.?
sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ / (59.1) Par.?
rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ // (59.2) Par.?
sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ / (60.1) Par.?
gavāṃ sahasram aśve 'śve sahasraṃ gavyajāvikam // (60.2) Par.?
upahvare nivasato yasyāṅke niṣasāda ha / (61.1) Par.?
gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā // (61.2) Par.?
bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham / (62.1) Par.?
trilokapathagā gaṅgā duhitṛtvam upeyuṣī // (62.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (63.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (63.2) Par.?
dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya / (64.1) Par.?
yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ // (64.2) Par.?
imāṃ vai vasusampannāṃ vasudhāṃ vasudhādhipaḥ / (65.1) Par.?
dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ // (65.2) Par.?
tasyeha yajamānasya yajñe yajñe purohitaḥ / (66.1) Par.?
sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat // (66.2) Par.?
yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ / (67.1) Par.?
taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan // (67.2) Par.?
caṣālo yasya sauvarṇastasmin yūpe hiraṇmaye / (68.1) Par.?
nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā // (68.2) Par.?
avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam / (69.1) Par.?
sarvabhūtānyamanyanta mama vādayatītyayam // (69.2) Par.?
etad rājño dilīpasya rājāno nānucakrire / (70.1) Par.?
yat striyo hemasampannāḥ pathi mattāḥ sma śerate // (70.2) Par.?
rājānam ugradhanvānaṃ dilīpaṃ satyavādinam / (71.1) Par.?
ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ // (71.2) Par.?
trayaḥ śabdā na jīryante dilīpasya niveśane / (72.1) Par.?
svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi // (72.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (73.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (73.2) Par.?
māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya / (74.1) Par.?
yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan // (74.2) Par.?
saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ / (75.1) Par.?
pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ // (75.2) Par.?
yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam / (76.1) Par.?
anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai // (76.2) Par.?
mām eva dhāsyatītyevam indro 'bhyavapadyata / (77.1) Par.?
māndhāteti tatastasya nāma cakre śatakratuḥ // (77.2) Par.?
tatastu payaso dhārāṃ puṣṭihetor mahātmanaḥ / (78.1) Par.?
tasyāsye yauvanāśvasya pāṇir indrasya cāsravat // (78.2) Par.?
taṃ piban pāṇim indrasya samām ahnā vyavardhata / (79.1) Par.?
sa āsīd dvādaśasamo dvādaśāhena pārthiva // (79.2) Par.?
tam iyaṃ pṛthivī sarvā ekāhnā samapadyata / (80.1) Par.?
dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi // (80.2) Par.?
ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam / (81.1) Par.?
aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat // (81.2) Par.?
yauvanāśvo yadāṅgāraṃ samare samayodhayat / (82.1) Par.?
visphārair dhanuṣo devā dyaur abhedīti menire // (82.2) Par.?
yataḥ sūrya udeti sma yatra ca pratitiṣṭhati / (83.1) Par.?
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // (83.2) Par.?
aśvamedhaśateneṣṭvā rājasūyaśatena ca / (84.1) Par.?
adadād rohitānmatsyān brāhmaṇebhyo mahīpatiḥ // (84.2) Par.?
hairaṇyān yojanotsedhān āyatān daśayojanam / (85.1) Par.?
atiriktān dvijātibhyo vyabhajann itare janāḥ // (85.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (86.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (86.2) Par.?
yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya / (87.1) Par.?
ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām // (87.2) Par.?
śamyāpātenābhyatīyād vedībhiścitrayan nṛpa / (88.1) Par.?
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām // (88.2) Par.?
iṣṭvā kratusahasreṇa vājimedhaśatena ca / (89.1) Par.?
tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ // (89.2) Par.?
vyūḍhe devāsure yuddhe hatvā daiteyadānavān / (90.1) Par.?
vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ // (90.2) Par.?
anteṣu putrānnikṣipya yadudruhyupurogamān / (91.1) Par.?
pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam // (91.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (92.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (92.2) Par.?
ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya / (93.1) Par.?
yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama // (93.2) Par.?
yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām / (94.1) Par.?
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ // (94.2) Par.?
naitat pūrve janāścakrur na kariṣyanti cāpare / (95.1) Par.?
ityambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ // (95.2) Par.?
śataṃ rājasahasrāṇi śataṃ rājaśatāni ca / (96.1) Par.?
sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam // (96.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (97.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (97.2) Par.?
śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya / (98.1) Par.?
yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ // (98.2) Par.?
sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ / (99.1) Par.?
hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ // (99.2) Par.?
śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ / (100.1) Par.?
kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ // (100.2) Par.?
rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ / (101.1) Par.?
aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam // (101.2) Par.?
etad dhanam aparyantam aśvamedhe mahāmakhe / (102.1) Par.?
śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat // (102.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (103.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (103.2) Par.?
gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya / (104.1) Par.?
yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat // (104.2) Par.?
yasmai vahnir varān prādāt tato vavre varān gayaḥ / (105.1) Par.?
dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām // (105.2) Par.?
mano me ramatāṃ satye tvatprasādāddhutāśana / (106.1) Par.?
lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam // (106.2) Par.?
darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ / (107.1) Par.?
ayajat sa mahātejāḥ sahasraṃ parivatsarān // (107.2) Par.?
śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca / (108.1) Par.?
utthāyotthāya vai prādāt sahasraṃ parivatsarān // (108.2) Par.?
tarpayāmāsa somena devān vittair dvijān api / (109.1) Par.?
pitṝn svadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha // (109.2) Par.?
sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām / (110.1) Par.?
dakṣiṇām adadad rājā vājimedhamahāmakhe // (110.2) Par.?
yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha / (111.1) Par.?
tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ // (111.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (112.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (112.2) Par.?
rantidevaṃ ca sāṃkṛtyaṃ mṛtaṃ śuśruma sṛñjaya / (113.1) Par.?
samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ // (113.2) Par.?
annaṃ ca no bahu bhaved atithīṃśca labhemahi / (114.1) Par.?
śraddhā ca no mā vyagamanmā ca yāciṣma kaṃcana // (114.2) Par.?
upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam / (115.1) Par.?
grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam // (115.2) Par.?
mahānadī carmarāśer utkledāt susruve yataḥ / (116.1) Par.?
tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī // (116.2) Par.?
brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ / (117.1) Par.?
tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ / (117.2) Par.?
sahasraṃ tubhyam ityuktvā brāhmaṇān sma prapadyate // (117.3) Par.?
anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat / (118.1) Par.?
ghaṭāḥ sthālyaḥ kaṭāhāśca pātryaśca piṭharā api / (118.2) Par.?
na tat kiṃcid asauvarṇaṃ rantidevasya dhīmataḥ // (118.3) Par.?
sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe / (119.1) Par.?
ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ // (119.2) Par.?
tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ / (120.1) Par.?
sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā // (120.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (121.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (121.2) Par.?
sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya / (122.1) Par.?
aikṣvākaṃ puruṣavyāghram atimānuṣavikramam // (122.2) Par.?
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ / (123.1) Par.?
nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva // (123.2) Par.?
ekacchatrā mahī yasya praṇatā hyabhavat purā / (124.1) Par.?
yo 'śvamedhasahasreṇa tarpayāmāsa devatāḥ // (124.2) Par.?
yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam / (125.1) Par.?
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam // (125.2) Par.?
dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃstathā / (126.1) Par.?
yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ // (126.2) Par.?
khānayāmāsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām / (127.1) Par.?
yasya nāmnā samudraśca sāgaratvam upāgataḥ // (127.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (128.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (128.2) Par.?
rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya / (129.1) Par.?
yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ // (129.2) Par.?
prathayiṣyati vai lokān pṛthur ityeva śabditaḥ / (130.1) Par.?
kṣatācca nastrāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ // (130.2) Par.?
pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan / (131.1) Par.?
tato rājeti nāmāsya anurāgād ajāyata // (131.2) Par.?
akṛṣṭapacyā pṛthivī puṭake puṭake madhu / (132.1) Par.?
sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ // (132.2) Par.?
arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ / (133.1) Par.?
yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca // (133.2) Par.?
āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ / (134.1) Par.?
saritaścānudīryanta dhvajasaṅgaśca nābhavat // (134.2) Par.?
hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim / (135.1) Par.?
brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe // (135.2) Par.?
sa cenmamāra sṛñjaya caturbhadratarastvayā / (136.1) Par.?
putrāt puṇyataraścaiva mā putram anutapyathāḥ // (136.2) Par.?
kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi / (137.1) Par.?
na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam // (137.2) Par.?
sṛñjaya uvāca / (138.1) Par.?
śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām / (138.2) Par.?
rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham // (138.3) Par.?
na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ / (139.1) Par.?
śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt // (139.2) Par.?
amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ / (140.1) Par.?
mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca // (140.2) Par.?
nārada uvāca / (141.1) Par.?
yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste / (141.2) Par.?
punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca // (141.3) Par.?
Duration=0.62557911872864 secs.