Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6029
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanastadā / (1.2) Par.?
samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam // (1.3) Par.?
mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara / (2.1) Par.?
svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha // (2.2) Par.?
kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ / (3.1) Par.?
kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ // (3.2) Par.?
na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi / (4.1) Par.?
kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām // (4.2) Par.?
na yasya mātāpitarau nānugrāhyo 'sti kaścana / (5.1) Par.?
karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ // (5.2) Par.?
hetumātram idaṃ tasya kālasya puruṣarṣabha / (6.1) Par.?
yaddhanti bhūtair bhūtāni tad asmai rūpam aiśvaram // (6.2) Par.?
karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ / (7.1) Par.?
sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam // (7.2) Par.?
teṣām api mahābāho karmāṇi paricintaya / (8.1) Par.?
vināśahetukāritve yaiste kālavaśaṃ gatāḥ // (8.2) Par.?
ātmanaśca vijānīhi niyamavrataśīlatām / (9.1) Par.?
yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ // (9.2) Par.?
tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe / (10.1) Par.?
karmaṇā kālayuktena tathedaṃ bhrāmyate jagat // (10.2) Par.?
puruṣasya hi dṛṣṭvemām utpattim animittataḥ / (11.1) Par.?
yadṛcchayā vināśaṃ ca śokaharṣāvanarthakau // (11.2) Par.?
vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava / (12.1) Par.?
tadartham iṣyate rājan prāyaścittaṃ tad ācara // (12.2) Par.?
idaṃ ca śrūyate pārtha yuddhe devāsure purā / (13.1) Par.?
asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ // (13.2) Par.?
teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ / (14.1) Par.?
yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila // (14.2) Par.?
ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām / (15.1) Par.?
jaghnur daityāṃstadā devāstridivaṃ caiva lebhire // (15.2) Par.?
tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ / (16.1) Par.?
saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ // (16.2) Par.?
śālāvṛkā iti khyātāstriṣu lokeṣu bhārata / (17.1) Par.?
aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ // (17.2) Par.?
dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ / (18.1) Par.?
hantavyāste durātmāno devair daityā ivolbaṇāḥ // (18.2) Par.?
ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam / (19.1) Par.?
kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam // (19.2) Par.?
adharmarūpo dharmo hi kaścid asti narādhipa / (20.1) Par.?
dharmaścādharmarūpo 'sti tacca jñeyaṃ vipaścitā // (20.2) Par.?
tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava / (21.1) Par.?
devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata // (21.2) Par.?
na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha / (22.1) Par.?
bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa // (22.2) Par.?
yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ / (23.1) Par.?
kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ // (23.2) Par.?
tasmiṃstat kaluṣaṃ sarvaṃ samāptam iti śabditam / (24.1) Par.?
prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ // (24.2) Par.?
tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ / (25.1) Par.?
anicchamānaḥ karmedaṃ kṛtvā ca paritapyase // (25.2) Par.?
aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam / (26.1) Par.?
tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi // (26.2) Par.?
marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ / (27.1) Par.?
ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ // (27.2) Par.?
pūtapāpmā jitasvargo lokān prāpya sukhodayān / (28.1) Par.?
marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ // (28.2) Par.?
svargaloke mahīyantam apsarobhiḥ śacīpatim / (29.1) Par.?
ṛṣayaḥ paryupāsante devāśca vibudheśvaram // (29.2) Par.?
so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām / (30.1) Par.?
nirjitāśca mahīpālā vikrameṇa tvayānagha // (30.2) Par.?
teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ / (31.1) Par.?
bhrātṝn putrāṃśca pautrāṃśca sve sve rājye 'bhiṣecaya // (31.2) Par.?
bālān api ca garbhasthān sāntvāni samudācaran / (32.1) Par.?
rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām // (32.2) Par.?
kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya / (33.1) Par.?
kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati // (33.2) Par.?
evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata / (34.1) Par.?
yajasva vājimedhena yathendro vijayī purā // (34.2) Par.?
aśocyāste mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha / (35.1) Par.?
svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ // (35.2) Par.?
avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam / (36.1) Par.?
carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ // (36.2) Par.?
Duration=0.23354291915894 secs.