Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam // (1.3) Par.?
kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate / (2.1) Par.?
kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ // (3.3) Par.?
siddhāstapovrataparāḥ samāgamya purā vibhum / (4.1) Par.?
dharmaṃ papracchur āsīnam ādikāle prajāpatim // (4.2) Par.?
katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ / (5.1) Par.?
kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate // (5.2) Par.?
tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt / (6.1) Par.?
śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ // (6.2) Par.?
adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ / (7.1) Par.?
ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam // (7.2) Par.?
ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ / (8.1) Par.?
ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ // (8.2) Par.?
dvividhau cāpyubhāvetau dharmādharmau vijānatām / (9.1) Par.?
apravṛttiḥ pravṛttiśca dvaividhyaṃ lokavedayoḥ // (9.2) Par.?
apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam / (10.1) Par.?
aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca // (10.2) Par.?
etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā / (11.1) Par.?
daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha // (11.2) Par.?
aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam / (12.1) Par.?
ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā / (12.2) Par.?
aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate // (12.3) Par.?
krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ / (13.1) Par.?
śarīrāṇām upakleśo manasaśca priyāpriye / (13.2) Par.?
tad auṣadhaiśca mantraiśca prāyaścittaiśca śāmyati // (13.3) Par.?
jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ / (14.1) Par.?
varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate // (14.2) Par.?
daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ / (15.1) Par.?
yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye // (15.2) Par.?
aruṇā mṛttikā caiva tathā caiva pipīlakāḥ / (16.1) Par.?
śleṣmātakastathā viprair abhakṣyaṃ viṣam eva ca // (16.2) Par.?
abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ / (17.1) Par.?
catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye // (17.2) Par.?
bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ / (18.1) Par.?
kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca // (18.2) Par.?
kravyādāḥ pakṣiṇaḥ sarve catuṣpādāśca daṃṣṭriṇaḥ / (19.1) Par.?
yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ // (19.2) Par.?
eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api / (20.1) Par.?
mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ // (20.2) Par.?
pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam / (21.1) Par.?
abhojyaṃ cāpyapeyaṃ ca dhenvā dugdham anirdaśam // (21.2) Par.?
takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca / (22.1) Par.?
cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā // (22.2) Par.?
gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye / (23.1) Par.?
parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā // (23.2) Par.?
vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat / (24.1) Par.?
surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat // (24.2) Par.?
piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā / (25.1) Par.?
saktudhānākarambhāśca nopabhojyāścirasthitāḥ // (25.2) Par.?
pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ / (26.1) Par.?
abhojyāścāpyabhakṣyāśca brāhmaṇair gṛhamedhibhiḥ // (26.2) Par.?
devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ / (27.1) Par.?
pūjayitvā tataḥ paścād gṛhastho bhoktum arhati // (27.2) Par.?
yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset / (28.1) Par.?
evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt // (28.2) Par.?
na dadyād yaśase dānaṃ na bhayānnopakāriṇe / (29.1) Par.?
na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ // (29.2) Par.?
na matte naiva conmatte na stene na cikitsake / (30.1) Par.?
na vāgghīne vivarṇe vā nāṅgahīne na vāmane // (30.2) Par.?
na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ / (31.1) Par.?
aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini // (31.2) Par.?
asamyak caiva yad dattam asamyak ca pratigrahaḥ / (32.1) Par.?
ubhayoḥ syād anarthāya dātur ādātur eva ca // (32.2) Par.?
yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran / (33.1) Par.?
majjate majjate tadvad dātā yaśca pratīcchakaḥ // (33.2) Par.?
kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate / (34.1) Par.?
tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī // (34.2) Par.?
kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ / (35.1) Par.?
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam // (35.2) Par.?
nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ / (36.1) Par.?
anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi // (36.2) Par.?
na vai deyam anukrośād dīnāyāpyapakāriṇe / (37.1) Par.?
āptācaritam ityeva dharma ityeva vā punaḥ // (37.2) Par.?
niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite / (38.1) Par.?
bhaved apātradoṣeṇa na me 'trāsti vicāraṇā // (38.2) Par.?
yathā dārumayo hastī yathā carmamayo mṛgaḥ / (39.1) Par.?
brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ // (39.2) Par.?
yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā / (40.1) Par.?
śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā // (40.2) Par.?
grāmadhānyaṃ yathā śūnyaṃ yathā kūpaśca nirjalaḥ / (41.1) Par.?
yathā hutam anagnau ca tathaiva syānnirākṛtau // (41.2) Par.?
devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ / (42.1) Par.?
śatrur arthaharo mūrkho na lokān prāptum arhati // (42.2) Par.?
etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira / (43.1) Par.?
samāsena mahaddhyetacchrotavyaṃ bharatarṣabha // (43.2) Par.?
Duration=0.20213007926941 secs.