Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
praveśane tu pārthānāṃ janasya puravāsinaḥ / (1.2) Par.?
didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha // (1.3) Par.?
sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ / (2.1) Par.?
yathā candrodaye rājan vardhamāno mahodadhiḥ // (2.2) Par.?
gṛhāṇi rājamārge tu ratnavanti bṛhanti ca / (3.1) Par.?
prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata // (3.2) Par.?
tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram / (4.1) Par.?
bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau // (4.2) Par.?
dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān / (5.1) Par.?
upatiṣṭhasi kalyāṇi maharṣīn iva gautamī // (5.2) Par.?
tava karmāṇyamoghāni vratacaryā ca bhāmini / (6.1) Par.?
iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ // (6.2) Par.?
praśaṃsāvacanaistāsāṃ mithaḥśabdaiśca bhārata / (7.1) Par.?
prītijaiśca tadā śabdaiḥ puram āsīt samākulam // (7.2) Par.?
tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ / (8.1) Par.?
alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha // (8.2) Par.?
tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā / (9.1) Par.?
ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ // (9.2) Par.?
diṣṭyā jayasi rājendra śatrūñ śatrunisūdana / (10.1) Par.?
diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca // (10.2) Par.?
bhava nastvaṃ mahārāja rājeha śaradāṃ śatam / (11.1) Par.?
prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa // (11.2) Par.?
evaṃ rājakuladvāri maṅgalair abhipūjitaḥ / (12.1) Par.?
āśīrvādān dvijair uktān pratigṛhya samantataḥ // (12.2) Par.?
praviśya bhavanaṃ rājā devarājagṛhopamam / (13.1) Par.?
śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat // (13.2) Par.?
praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca / (14.1) Par.?
pūjayāmāsa ratnaiśca gandhair mālyaiśca sarvaśaḥ // (14.2) Par.?
niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ / (15.1) Par.?
dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān // (15.2) Par.?
sa saṃvṛtastadā viprair āśīrvādavivakṣubhiḥ / (16.1) Par.?
śuśubhe vimalaścandrastārāgaṇavṛto yathā // (16.2) Par.?
tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān / (17.1) Par.?
dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca // (17.2) Par.?
sumanomodakai ratnair hiraṇyena ca bhūriṇā / (18.1) Par.?
gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ // (18.2) Par.?
tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata / (19.1) Par.?
suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ // (19.2) Par.?
haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī / (20.1) Par.?
śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā // (20.2) Par.?
tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ / (21.1) Par.?
jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa // (21.2) Par.?
niḥśabde ca sthite tatra tato viprajane punaḥ / (22.1) Par.?
rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt // (22.2) Par.?
tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ / (23.1) Par.?
sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ // (23.2) Par.?
vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ / (24.1) Par.?
paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ // (24.2) Par.?
sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām / (25.1) Par.?
anāmantryaiva tān viprāṃstam uvāca mahīpatim // (25.2) Par.?
ime prāhur dvijāḥ sarve samāropya vaco mayi / (26.1) Par.?
dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai // (26.2) Par.?
kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam / (27.1) Par.?
ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam // (27.2) Par.?
iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ / (28.1) Par.?
vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ // (28.2) Par.?
tataste brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ / (29.1) Par.?
vrīḍitāḥ paramodvignāstūṣṇīm āsan viśāṃ pate // (29.2) Par.?
yudhiṣṭhira uvāca / (30.1) Par.?
prasīdantu bhavanto me praṇatasyābhiyācataḥ / (30.2) Par.?
pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha // (30.3) Par.?
vaiśaṃpāyana uvāca / (31.1) Par.?
tato rājan brāhmaṇāste sarva eva viśāṃ pate / (31.2) Par.?
ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva // (31.3) Par.?
jajñuścaiva mahātmānastatastaṃ jñānacakṣuṣā / (32.1) Par.?
brāhmaṇā vedavidvāṃsastapobhir vimalīkṛtāḥ // (32.2) Par.?
brāhmaṇā ūcuḥ / (33.1) Par.?
eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ / (33.2) Par.?
parivrājakarūpeṇa hitaṃ tasya cikīrṣati // (33.3) Par.?
na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam / (34.1) Par.?
upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha // (34.2) Par.?
vaiśaṃpāyana uvāca / (35.1) Par.?
tataste brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ / (35.2) Par.?
nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam // (35.3) Par.?
sa papāta vinirdagdhastejasā brahmavādinām / (36.1) Par.?
mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva // (36.2) Par.?
pūjitāśca yayur viprā rājānam abhinandya tam / (37.1) Par.?
rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ // (37.2) Par.?
vāsudeva uvāca / (38.1) Par.?
brāhmaṇāstāta loke 'smin arcanīyāḥ sadā mama / (38.2) Par.?
ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ // (38.3) Par.?
purā kṛtayuge tāta cārvāko nāma rākṣasaḥ / (39.1) Par.?
tapastepe mahābāho badaryāṃ bahuvatsaram // (39.2) Par.?
chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ / (40.1) Par.?
abhayaṃ sarvabhūtebhyo varayāmāsa bhārata // (40.2) Par.?
dvijāvamānād anyatra prādād varam anuttamam / (41.1) Par.?
abhayaṃ sarvabhūtebhyastatastasmai jagatprabhuḥ // (41.2) Par.?
sa tu labdhavaraḥ pāpo devān amitavikramaḥ / (42.1) Par.?
rākṣasastāpayāmāsa tīvrakarmā mahābalaḥ // (42.2) Par.?
tato devāḥ sametyātha brahmāṇam idam abruvan / (43.1) Par.?
vadhāya rakṣasastasya balaviprakṛtāstadā // (43.2) Par.?
tān uvācāvyayo devo vihitaṃ tatra vai mayā / (44.1) Par.?
yathāsya bhavitā mṛtyur acireṇaiva bhārata // (44.2) Par.?
rājā duryodhano nāma sakhāsya bhavitā nṛpa / (45.1) Par.?
tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate // (45.2) Par.?
tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ / (46.1) Par.?
dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati // (46.2) Par.?
sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ / (47.1) Par.?
cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha // (47.2) Par.?
hatāste kṣatradharmeṇa jñātayastava pārthiva / (48.1) Par.?
svargatāśca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ // (48.2) Par.?
sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta / (49.1) Par.?
śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya // (49.2) Par.?
Duration=0.24074292182922 secs.