Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, Names of Viṣṇu, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
śaratalpe śayānastu bharatānāṃ pitāmahaḥ / (1.2) Par.?
katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ / (2.2) Par.?
bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ // (2.3) Par.?
nivṛttamātre tvayana uttare vai divākare / (3.1) Par.?
samāveśayad ātmānam ātmanyeva samāhitaḥ // (3.2) Par.?
vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ / (4.1) Par.?
śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ // (4.2) Par.?
vyāsena vedaśravasā nāradena surarṣiṇā / (5.1) Par.?
devasthānena vātsyena tathāśmakasumantunā // (5.2) Par.?
etaiścānyair munigaṇair mahābhāgair mahātmabhiḥ / (6.1) Par.?
śraddhādamapuraskārair vṛtaścandra iva grahaiḥ // (6.2) Par.?
bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā / (7.1) Par.?
śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ // (7.2) Par.?
svareṇa puṣṭanādena tuṣṭāva madhusūdanam / (8.1) Par.?
yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim // (8.2) Par.?
kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum / (9.1) Par.?
bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat // (9.2) Par.?
ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām / (10.1) Par.?
tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ // (10.2) Par.?
śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam / (11.1) Par.?
yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim // (11.2) Par.?
yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca / (12.1) Par.?
guṇabhūtāni bhūteśe sūtre maṇigaṇā iva // (12.2) Par.?
yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati / (13.1) Par.?
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi // (13.2) Par.?
hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam / (14.1) Par.?
prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam // (14.2) Par.?
aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām / (15.1) Par.?
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api // (15.2) Par.?
yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca / (16.1) Par.?
gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu // (16.2) Par.?
caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim / (17.1) Par.?
yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ // (17.2) Par.?
yaṃ devaṃ devakī devī vasudevād ajījanat / (18.1) Par.?
bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ // (18.2) Par.?
yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam / (19.1) Par.?
iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam // (19.2) Par.?
purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu / (20.1) Par.?
kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe // (20.2) Par.?
ativāyvindrakarmāṇam atisūryāgnitejasam / (21.1) Par.?
atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim // (21.2) Par.?
yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim / (22.1) Par.?
vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam // (22.2) Par.?
hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam / (23.1) Par.?
ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ // (23.2) Par.?
śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ / (24.1) Par.?
yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ // (24.2) Par.?
mahatastamasaḥ pāre puruṣaṃ jvalanadyutim / (25.1) Par.?
yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ // (25.2) Par.?
yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare / (26.1) Par.?
yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ // (26.2) Par.?
ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim / (27.1) Par.?
yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ // (27.2) Par.?
yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ / (28.1) Par.?
rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ // (28.2) Par.?
yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ / (29.1) Par.?
hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ // (29.2) Par.?
padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam / (30.1) Par.?
yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ // (30.2) Par.?
yaścinoti satāṃ setum ṛtenāmṛtayoninā / (31.1) Par.?
dharmārthavyavahārāṅgaistasmai satyātmane namaḥ // (31.2) Par.?
yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ / (32.1) Par.?
pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ // (32.2) Par.?
yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ / (33.1) Par.?
kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ // (33.2) Par.?
yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ / (34.1) Par.?
prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmane namaḥ // (34.2) Par.?
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ / (35.1) Par.?
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // (35.2) Par.?
apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ / (36.1) Par.?
śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ // (36.2) Par.?
yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ / (37.1) Par.?
saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ // (37.2) Par.?
saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat / (38.1) Par.?
bālaḥ svapiti yaścaikastasmai māyātmane namaḥ // (38.2) Par.?
sahasraśirase tasmai puruṣāyāmitātmane / (39.1) Par.?
catuḥsamudraparyāyayoganidrātmane namaḥ // (39.2) Par.?
ajasya nābhāvadhyekaṃ yasmin viśvaṃ pratiṣṭhitam / (40.1) Par.?
puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ // (40.2) Par.?
yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu / (41.1) Par.?
kukṣau samudrāścatvārastasmai toyātmane namaḥ // (41.2) Par.?
yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ / (42.1) Par.?
sargapralayayoḥ kartā tasmai kālātmane namaḥ // (42.2) Par.?
brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ / (43.1) Par.?
pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ // (43.2) Par.?
yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ / (44.1) Par.?
sūryaścakṣur diśaḥ śrotre tasmai lokātmane namaḥ // (44.2) Par.?
viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ / (45.1) Par.?
prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ // (45.2) Par.?
annapānendhanamayo rasaprāṇavivardhanaḥ / (46.1) Par.?
yo dhārayati bhūtāni tasmai prāṇātmane namaḥ // (46.2) Par.?
paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ / (47.1) Par.?
anādir ādir viśvasya tasmai viśvātmane namaḥ // (47.2) Par.?
yo mohayati bhūtāni sneharāgānubandhanaiḥ / (48.1) Par.?
sargasya rakṣaṇārthāya tasmai mohātmane namaḥ // (48.2) Par.?
ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam / (49.1) Par.?
yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ // (49.2) Par.?
aprameyaśarīrāya sarvato 'nantacakṣuṣe / (50.1) Par.?
apāraparimeyāya tasmai cintyātmane namaḥ // (50.2) Par.?
jaṭine daṇḍine nityaṃ lambodaraśarīriṇe / (51.1) Par.?
kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ // (51.2) Par.?
śūline tridaśeśāya tryambakāya mahātmane / (52.1) Par.?
bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ // (52.2) Par.?
pañcabhūtātmabhūtāya bhūtādinidhanātmane / (53.1) Par.?
akrodhadrohamohāya tasmai śāntātmane namaḥ // (53.2) Par.?
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ / (54.1) Par.?
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ // (54.2) Par.?
viśvakarmannamaste 'stu viśvātman viśvasaṃbhava / (55.1) Par.?
apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ // (55.2) Par.?
namaste triṣu lokeṣu namaste paratastriṣu / (56.1) Par.?
namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam // (56.2) Par.?
namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya / (57.1) Par.?
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ // (57.2) Par.?
tena paśyāmi te divyān bhāvān hi triṣu vartmasu / (58.1) Par.?
tacca paśyāmi tattvena yat te rūpaṃ sanātanam // (58.2) Par.?
divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā / (59.1) Par.?
vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ // (59.2) Par.?
atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam / (60.1) Par.?
ye namasyanti govindaṃ na teṣāṃ vidyate bhayam // (60.2) Par.?
yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ / (61.1) Par.?
yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā // (61.2) Par.?
tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave / (62.1) Par.?
yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama // (62.2) Par.?
iti vidyātapoyonir ayonir viṣṇur īḍitaḥ / (63.1) Par.?
vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ // (63.2) Par.?
etāvad uktvā vacanaṃ bhīṣmastadgatamānasaḥ / (64.1) Par.?
nama ityeva kṛṣṇāya praṇāmam akarot tadā // (64.2) Par.?
abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ / (65.1) Par.?
traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ // (65.2) Par.?
tasmin uparate śabde tataste brahmavādinaḥ / (66.1) Par.?
bhīṣmaṃ vāgbhir bāṣpakaṇṭhāstam ānarcur mahāmatim // (66.2) Par.?
te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam / (67.1) Par.?
bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ // (67.2) Par.?
viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ / (68.1) Par.?
sahasotthāya saṃhṛṣṭo yānam evānvapadyata // (68.2) Par.?
keśavaḥ sātyakiścaiva rathenaikena jagmatuḥ / (69.1) Par.?
apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau // (69.2) Par.?
bhīmaseno yamau cobhau ratham ekaṃ samāsthitau / (70.1) Par.?
kṛpo yuyutsuḥ sūtaśca saṃjayaścāparaṃ ratham // (70.2) Par.?
te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ / (71.1) Par.?
nemighoṣeṇa mahatā kampayanto vasuṃdharām // (71.2) Par.?
tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve / (72.1) Par.?
kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata // (72.2) Par.?
Duration=0.2278790473938 secs.