Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Paraśurāma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
śṛṇu kaunteya rāmasya mayā yāvat pariśrutam / (1.2) Par.?
maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca // (1.3) Par.?
yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ / (2.1) Par.?
udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ // (2.2) Par.?
jahnor ajahnus tanayo ballavastasya cātmajaḥ / (3.1) Par.?
kuśiko nāma dharmajñastasya putro mahīpatiḥ // (3.2) Par.?
ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi / (4.1) Par.?
putraṃ labheyam ajitaṃ trilokeśvaram ityuta // (4.2) Par.?
tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ / (5.1) Par.?
samarthaḥ putrajanane svayam evaitya bhārata // (5.2) Par.?
putratvam agamad rājaṃstasya lokeśvareśvaraḥ / (6.1) Par.?
gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ // (6.2) Par.?
tasya kanyābhavad rājannāmnā satyavatī prabho / (7.1) Par.?
tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ // (7.2) Par.?
tataḥ prītastu kaunteya bhārgavaḥ kurunandana / (8.1) Par.?
putrārthe śrapayāmāsa caruṃ gādhestathaiva ca // (8.2) Par.?
āhūya cāha tāṃ bhāryām ṛcīko bhārgavastadā / (9.1) Par.?
upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava // (9.2) Par.?
tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ / (10.1) Par.?
ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ // (10.2) Par.?
tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam / (11.1) Par.?
śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati // (11.2) Par.?
ityevam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ / (12.1) Par.?
tapasyabhirato dhīmāñ jagāmāraṇyam eva ha // (12.2) Par.?
etasmin eva kāle tu tīrthayātrāparo nṛpaḥ / (13.1) Par.?
gādhiḥ sadāraḥ samprāpta ṛcīkasyāśramaṃ prati // (13.2) Par.?
carudvayaṃ gṛhītvā tu rājan satyavatī tadā / (14.1) Par.?
bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat // (14.2) Par.?
mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau / (15.1) Par.?
tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha // (15.2) Par.?
atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā / (16.1) Par.?
dhārayāmāsa dīptena vapuṣā ghoradarśanam // (16.2) Par.?
tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ / (17.1) Par.?
abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm // (17.2) Par.?
mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā / (18.1) Par.?
janiṣyate hi te putraḥ krūrakarmā mahābalaḥ // (18.2) Par.?
janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ / (19.1) Par.?
viśvaṃ hi brahma tapasā mayā tatra samarpitam // (19.2) Par.?
saivam uktā mahābhāgā bhartrā satyavatī tadā / (20.1) Par.?
papāta śirasā tasmai vepantī cābravīd idam // (20.2) Par.?
nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ / (21.1) Par.?
brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune // (21.2) Par.?
ṛcīka uvāca / (22.1) Par.?
naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi / (22.2) Par.?
ugrakarmā bhavet putraścarur mātā ca kāraṇam // (22.3) Par.?
satyavatyuvāca / (23.1) Par.?
icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama / (23.2) Par.?
śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara // (23.3) Par.?
ṛcīka uvāca / (24.1) Par.?
noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ / (24.2) Par.?
kim utāgniṃ samādhāya mantravaccarusādhane // (24.3) Par.?
satyavatyuvāca / (25.1) Par.?
kāmam evaṃ bhavet pautro mameha tava caiva ha / (25.2) Par.?
śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara // (25.3) Par.?
ṛcīka uvāca / (26.1) Par.?
putre nāsti viśeṣo me pautre vā varavarṇini / (26.2) Par.?
yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati // (26.3) Par.?
vāsudeva uvāca / (27.1) Par.?
tataḥ satyavatī putraṃ janayāmāsa bhārgavam / (27.2) Par.?
tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam // (27.3) Par.?
viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ / (28.1) Par.?
prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam // (28.2) Par.?
ārcīko janayāmāsa jamadagniḥ sudāruṇam / (29.1) Par.?
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam / (29.2) Par.?
rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam // (29.3) Par.?
etasmin eva kāle tu kṛtavīryātmajo balī / (30.1) Par.?
arjuno nāma tejasvī kṣatriyo haihayānvayaḥ // (30.2) Par.?
dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām / (31.1) Par.?
svabāhvastrabalenājau dharmeṇa parameṇa ca // (31.2) Par.?
tṛṣitena sa kauravya bhikṣitaścitrabhānunā / (32.1) Par.?
sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye // (32.2) Par.?
grāmān purāṇi ghoṣāṃśca pattanāni ca vīryavān / (33.1) Par.?
jajvāla tasya bāṇaistu citrabhānur didhakṣayā // (33.2) Par.?
sa tasya puruṣendrasya prabhāvena mahātapāḥ / (34.1) Par.?
dadāha kārtavīryasya śailān atha vanāni ca // (34.2) Par.?
sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat / (35.1) Par.?
dadāha pavaneneddhaścitrabhānuḥ sahaihayaḥ // (35.2) Par.?
āpavastaṃ tato roṣācchaśāpārjunam acyuta / (36.1) Par.?
dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān // (36.2) Par.?
tvayā na varjitaṃ mohād yasmād vanam idaṃ mama / (37.1) Par.?
dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna // (37.2) Par.?
arjunastu mahārāja balī nityaṃ śamātmakaḥ / (38.1) Par.?
brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata // (38.2) Par.?
tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe / (39.1) Par.?
nimittam avaliptā vai nṛśaṃsāścaiva nityadā // (39.2) Par.?
jamadagnidhenvāste vatsam āninyur bharatarṣabha / (40.1) Par.?
ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ // (40.2) Par.?
tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ / (41.1) Par.?
taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam / (41.2) Par.?
pratyānayata rājendra teṣām antaḥpurāt prabhuḥ // (41.3) Par.?
arjunasya sutāste tu sambhūyābuddhayastadā / (42.1) Par.?
gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ // (42.2) Par.?
apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa / (43.1) Par.?
samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ // (43.2) Par.?
tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān / (44.1) Par.?
niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata // (44.2) Par.?
tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān / (45.1) Par.?
vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ // (45.2) Par.?
sa haihayasahasrāṇi hatvā paramamanyumān / (46.1) Par.?
cakāra bhārgavo rājanmahīṃ śoṇitakardamām // (46.2) Par.?
sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm / (47.1) Par.?
kṛpayā parayāviṣṭo vanam eva jagāma ha // (47.2) Par.?
tato varṣasahasreṣu samatīteṣu keṣucit / (48.1) Par.?
kṣobhaṃ samprāptavāṃstīvraṃ prakṛtyā kopanaḥ prabhuḥ // (48.2) Par.?
viśvāmitrasya pautrastu raibhyaputro mahātapāḥ / (49.1) Par.?
parāvasur mahārāja kṣiptvāha janasaṃsadi // (49.2) Par.?
ye te yayātipatane yajñe santaḥ samāgatāḥ / (50.1) Par.?
pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te // (50.2) Par.?
mithyāpratijño rāma tvaṃ katthase janasaṃsadi / (51.1) Par.?
bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ // (51.2) Par.?
sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām / (52.1) Par.?
parāvasostadā śrutvā śastraṃ jagrāha bhārgavaḥ // (52.2) Par.?
tato ye kṣatriyā rājañ śataśastena jīvitāḥ / (53.1) Par.?
te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan // (53.2) Par.?
sa punastāñ jaghānāśu bālān api narādhipa / (54.1) Par.?
garbhasthaistu mahī vyāptā punar evābhavat tadā // (54.2) Par.?
jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha / (55.1) Par.?
arakṣaṃśca sutān kāṃścit tadā kṣatriyayoṣitaḥ // (55.2) Par.?
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / (56.1) Par.?
dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ // (56.2) Par.?
kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ / (57.1) Par.?
srukpragrahavatā rājañ śrīmān vākyam athābravīt // (57.2) Par.?
gaccha pāraṃ samudrasya dakṣiṇasya mahāmune / (58.1) Par.?
na te madviṣaye rāma vastavyam iha karhicit // (58.2) Par.?
tataḥ śūrpārakaṃ deśaṃ sāgarastasya nirmame / (59.1) Par.?
saṃtrāsājjāmadagnyasya so 'parāntaṃ mahītalam // (59.2) Par.?
kaśyapastu mahārāja pratigṛhya mahīm imām / (60.1) Par.?
kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam // (60.2) Par.?
tataḥ śūdrāśca vaiśyāśca yathāsvairapracāriṇaḥ / (61.1) Par.?
avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha // (61.2) Par.?
arājake jīvaloke durbalā balavattaraiḥ / (62.1) Par.?
bādhyante na ca vitteṣu prabhutvam iha kasyacit // (62.2) Par.?
tataḥ kālena pṛthivī praviveśa rasātalam / (63.1) Par.?
arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ // (63.2) Par.?
ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ / (64.1) Par.?
nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā // (64.2) Par.?
rakṣiṇaśca samuddiśya prāyācat pṛthivī tadā / (65.1) Par.?
prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ // (65.2) Par.?
santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ / (66.1) Par.?
haihayānāṃ kule jātāste saṃrakṣantu māṃ mune // (66.2) Par.?
asti pauravadāyādo viḍūrathasutaḥ prabho / (67.1) Par.?
ṛkṣaiḥ saṃvardhito vipra ṛkṣavatyeva parvate // (67.2) Par.?
tathānukampamānena yajvanāthāmitaujasā / (68.1) Par.?
parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ // (68.2) Par.?
sarvakarmāṇi kurute tasyarṣeḥ śūdravaddhi saḥ / (69.1) Par.?
sarvakarmetyabhikhyātaḥ sa māṃ rakṣatu pārthivaḥ // (69.2) Par.?
śibeḥ putro mahātejā gopatir nāma nāmataḥ / (70.1) Par.?
vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune // (70.2) Par.?
pratardanasya putrastu vatso nāma mahāyaśāḥ / (71.1) Par.?
vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ // (71.2) Par.?
dadhivāhanapautrastu putro divirathasya ha / (72.1) Par.?
aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ // (72.2) Par.?
bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ / (73.1) Par.?
golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ // (73.2) Par.?
maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ / (74.1) Par.?
marutpatisamā vīrye samudreṇābhirakṣitāḥ // (74.2) Par.?
ete kṣatriyadāyādāstatra tatra pariśrutāḥ / (75.1) Par.?
samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā // (75.2) Par.?
eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ / (76.1) Par.?
madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā // (76.2) Par.?
teṣām apacitiścaiva mayā kāryā na saṃśayaḥ / (77.1) Par.?
na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam // (77.2) Par.?
tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ / (78.1) Par.?
abhyaṣiñcanmahīpālān kṣatriyān vīryasaṃmatān // (78.2) Par.?
teṣāṃ putrāśca pautrāśca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ / (79.1) Par.?
evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava // (79.2) Par.?
vaiśaṃpāyana uvāca / (80.1) Par.?
evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham / (80.2) Par.?
rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam // (80.3) Par.?
Duration=0.29300308227539 secs.