Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6046
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ / (1.2) Par.?
kiṃcid unnāmya vadanaṃ prāñjalir vākyam abravīt // (1.3) Par.?
namaste bhagavan viṣṇo lokānāṃ nidhanodbhava / (2.1) Par.?
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ // (2.2) Par.?
viśvakarmannamaste 'stu viśvātman viśvasaṃbhava / (3.1) Par.?
apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ // (3.2) Par.?
namaste triṣu lokeṣu namaste paratastriṣu / (4.1) Par.?
yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam // (4.2) Par.?
matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama / (5.1) Par.?
tena paśyāmi te divyān bhāvān hi triṣu vartmasu // (5.2) Par.?
tacca paśyāmi tattvena yat te rūpaṃ sanātanam / (6.1) Par.?
sapta mārgā niruddhāste vāyor amitatejasaḥ // (6.2) Par.?
divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā / (7.1) Par.?
diśo bhujau raviścakṣur vīrye śakraḥ pratiṣṭhitaḥ // (7.2) Par.?
atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam / (8.1) Par.?
vapur hyanumimīmaste meghasyeva savidyutaḥ // (8.2) Par.?
tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave / (9.1) Par.?
yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama // (9.2) Par.?
vāsudeva uvāca / (10.1) Par.?
yataḥ khalu parā bhaktir mayi te puruṣarṣabha / (10.2) Par.?
tato vapur mayā divyaṃ tava rājan pradarśitam // (10.3) Par.?
na hyabhaktāya rājendra bhaktāyānṛjave na ca / (11.1) Par.?
darśayāmyaham ātmānaṃ na cādāntāya bhārata // (11.2) Par.?
bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ / (12.1) Par.?
dame tapasi satye ca dāne ca nirataḥ śuciḥ // (12.2) Par.?
arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva / (13.1) Par.?
tava hyupasthitā lokā yebhyo nāvartate punaḥ // (13.2) Par.?
pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya / (14.1) Par.?
tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham // (14.2) Par.?
ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ / (15.1) Par.?
antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam // (15.2) Par.?
vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne / (16.1) Par.?
gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān // (16.2) Par.?
amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra / (17.1) Par.?
ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya // (17.2) Par.?
tajjñātiśokopahataśrutāya satyābhisaṃdhāya yudhiṣṭhirāya / (18.1) Par.?
prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam // (18.2) Par.?
Duration=0.071352005004883 secs.