Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
athābravīnmahātejā vākyaṃ kauravanandanaḥ / (1.2) Par.?
hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama / (1.3) Par.?
tava prasādād govinda bhūtātmā hyasi śāśvataḥ // (1.4) Par.?
yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu / (2.1) Par.?
evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha // (2.2) Par.?
yasmin rājarṣabhe jāte dharmātmani mahātmani / (3.1) Par.?
ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ // (3.2) Par.?
sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām / (4.1) Par.?
yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ // (4.2) Par.?
dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā / (5.1) Par.?
yasmin ojaśca tejaśca sa māṃ pṛcchatu pāṇḍavaḥ // (5.2) Par.?
satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ / (6.1) Par.?
yasmin etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ // (6.2) Par.?
yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt / (7.1) Par.?
kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ // (7.2) Par.?
saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ / (8.1) Par.?
saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ // (8.2) Par.?
satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ / (9.1) Par.?
yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ // (9.2) Par.?
ijyādhyayananityaśca dharme ca nirataḥ sadā / (10.1) Par.?
śāntaḥ śrutarahasyaśca sa māṃ pṛcchatu pāṇḍavaḥ // (10.2) Par.?
vāsudeva uvāca / (11.1) Par.?
lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ / (11.2) Par.?
abhiśāpabhayād bhīto bhavantaṃ nopasarpati // (11.3) Par.?
lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate / (12.1) Par.?
abhiśāpabhayād bhīto bhavantaṃ nopasarpati // (12.2) Par.?
pūjyānmānyāṃśca bhaktāṃśca gurūn saṃbandhibāndhavān / (13.1) Par.?
arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati // (13.2) Par.?
bhīṣma uvāca / (14.1) Par.?
brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ / (14.2) Par.?
kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam // (14.3) Par.?
pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān / (15.1) Par.?
mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ // (15.2) Par.?
samayatyāgino lubdhān gurūn api ca keśava / (16.1) Par.?
nihanti samare pāpān kṣatriyo yaḥ sa dharmavit // (16.2) Par.?
āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā / (17.1) Par.?
dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt // (17.2) Par.?
vaiśaṃpāyana uvāca / (18.1) Par.?
evam uktastu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ / (18.2) Par.?
vinītavad upāgamya tasthau saṃdarśane 'grataḥ // (18.3) Par.?
athāsya pādau jagrāha bhīṣmaścābhinananda tam / (19.1) Par.?
mūrdhni cainam upāghrāya niṣīdetyabravīt tadā // (19.2) Par.?
tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām / (20.1) Par.?
pṛccha māṃ tāta visrabdhaṃ mā bhaistvaṃ kurusattama // (20.2) Par.?
Duration=0.14082288742065 secs.