Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ / (1.2) Par.?
yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ // (1.3) Par.?
prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham / (2.1) Par.?
sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam // (2.2) Par.?
vyāsādīn abhivādyarṣīn sarvaistaiścābhinanditāḥ / (3.1) Par.?
niṣedur abhito bhīṣmaṃ parivārya samantataḥ // (3.2) Par.?
tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ / (4.1) Par.?
abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca // (4.2) Par.?
ya eṣa rājā rājeti śabdaścarati bhārata / (5.1) Par.?
katham eṣa samutpannastanme brūhi pitāmaha // (5.2) Par.?
tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ / (6.1) Par.?
tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ // (6.2) Par.?
tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca / (7.1) Par.?
niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān // (7.2) Par.?
samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām / (8.1) Par.?
viśiṣṭabuddhīñ śūrāṃśca katham eko 'dhitiṣṭhati // (8.2) Par.?
katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām / (9.1) Par.?
rakṣatyapi ca loko 'sya prasādam abhivāñchati // (9.2) Par.?
ekasya ca prasādena kṛtsno lokaḥ prasīdati / (10.1) Par.?
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ // (10.2) Par.?
etad icchāmyahaṃ sarvaṃ tattvena bharatarṣabha / (11.1) Par.?
śrotuṃ tanme yathātattvaṃ prabrūhi vadatāṃ vara // (11.2) Par.?
naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate / (12.1) Par.?
yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim // (12.2) Par.?
bhīṣma uvāca / (13.1) Par.?
niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ / (13.2) Par.?
yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat // (13.3) Par.?
naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ / (14.1) Par.?
dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam // (14.2) Par.?
pālayānāstathānyonyaṃ narā dharmeṇa bhārata / (15.1) Par.?
khedaṃ paramam ājagmustatastānmoha āviśat // (15.2) Par.?
te mohavaśam āpannā mānavā manujarṣabha / (16.1) Par.?
pratipattivimohācca dharmasteṣām anīnaśat // (16.2) Par.?
naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā / (17.1) Par.?
lobhasya vaśam āpannāḥ sarve bhāratasattama // (17.2) Par.?
aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ / (18.1) Par.?
kāmo nāmāparastatra samapadyata vai prabho // (18.2) Par.?
tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat / (19.1) Par.?
raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira // (19.2) Par.?
agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca / (20.1) Par.?
bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan // (20.2) Par.?
viplute naraloke 'smiṃstato brahma nanāśa ha / (21.1) Par.?
nāśācca brahmaṇo rājan dharmo nāśam athāgamat // (21.2) Par.?
naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman / (22.1) Par.?
te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ // (22.2) Par.?
prapadya bhagavantaṃ te devā lokapitāmaham / (23.1) Par.?
ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ // (23.2) Par.?
bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam / (24.1) Par.?
lobhamohādibhir bhāvaistato no bhayam āviśat // (24.2) Par.?
brahmaṇaśca praṇāśena dharmo 'pyanaśad īśvara / (25.1) Par.?
tataḥ sma samatāṃ yātā martyaistribhuvaneśvara // (25.2) Par.?
adho hi varṣam asmākaṃ martyāstūrdhvapravarṣiṇaḥ / (26.1) Par.?
kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam // (26.2) Par.?
atra niḥśreyasaṃ yannastad dhyāyasva pitāmaha / (27.1) Par.?
tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati // (27.2) Par.?
tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ / (28.1) Par.?
śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ // (28.2) Par.?
tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam / (29.1) Par.?
yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ // (29.2) Par.?
trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā / (30.1) Par.?
caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ // (30.2) Par.?
mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ / (31.1) Par.?
sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ // (31.2) Par.?
ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca / (32.1) Par.?
sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ // (32.2) Par.?
trayī cānvīkṣikī caiva vārtā ca bharatarṣabha / (33.1) Par.?
daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ // (33.2) Par.?
amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam / (34.1) Par.?
cāraśca vividhopāyaḥ praṇidhiśca pṛthagvidhaḥ // (34.2) Par.?
sāma copapradānaṃ ca bhedo daṇḍaśca pāṇḍava / (35.1) Par.?
upekṣā pañcamī cātra kārtsnyena samudāhṛtā // (35.2) Par.?
mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca / (36.1) Par.?
vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam // (36.2) Par.?
saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ / (37.1) Par.?
bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ // (37.2) Par.?
yātrākālāśca catvārastrivargasya ca vistaraḥ / (38.1) Par.?
vijayo dharmayuktaśca tathārthavijayaśca ha // (38.2) Par.?
āsuraścaiva vijayastathā kārtsnyena varṇitaḥ / (39.1) Par.?
lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam // (39.2) Par.?
prakāśaścāprakāśaśca daṇḍo 'tha pariśabditaḥ / (40.1) Par.?
prakāśo 'ṣṭavidhastatra guhyastu bahuvistaraḥ // (40.2) Par.?
rathā nāgā hayāścaiva pādātāścaiva pāṇḍava / (41.1) Par.?
viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam // (41.2) Par.?
aṅgānyetāni kauravya prakāśāni balasya tu / (42.1) Par.?
jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ // (42.2) Par.?
sparśe cābhyavahārye cāpyupāṃśur vividhaḥ smṛtaḥ / (43.1) Par.?
arir mitram udāsīna ityete 'pyanuvarṇitāḥ // (43.2) Par.?
kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha / (44.1) Par.?
ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam // (44.2) Par.?
kalpanā vividhāścāpi nṛnāgarathavājinām / (45.1) Par.?
vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam // (45.2) Par.?
utpātāśca nipātāśca suyuddhaṃ supalāyanam / (46.1) Par.?
śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha // (46.2) Par.?
balavyasanamuktaṃ ca tathaiva balaharṣaṇam / (47.1) Par.?
pīḍanāskandakālaśca bhayakālaśca pāṇḍava // (47.2) Par.?
tathā khātavidhānaṃ ca yogasaṃcāra eva ca / (48.1) Par.?
caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam // (48.2) Par.?
agnidair garadaiścaiva pratirūpakacārakaiḥ / (49.1) Par.?
śreṇimukhyopajāpena vīrudhaśchedanena ca // (49.2) Par.?
dūṣaṇena ca nāgānām āśaṅkājananena ca / (50.1) Par.?
ārodhanena bhaktasya pathaścopārjanena ca // (50.2) Par.?
saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam / (51.1) Par.?
dūtasāmarthyayogaśca rāṣṭrasya ca vivardhanam // (51.2) Par.?
arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam / (52.1) Par.?
avamardaḥ pratīghātastathaiva ca balīyasām // (52.2) Par.?
vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam / (53.1) Par.?
śamo vyāyāmayogaśca yogo dravyasya saṃcayaḥ // (53.2) Par.?
abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam / (54.1) Par.?
arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā // (54.2) Par.?
tathā rājaguṇāścaiva senāpatiguṇāśca ye / (55.1) Par.?
kāraṇasya ca kartuśca guṇadoṣāstathaiva ca // (55.2) Par.?
duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām / (56.1) Par.?
śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam // (56.2) Par.?
alabdhalipsā labdhasya tathaiva ca vivardhanam / (57.1) Par.?
pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā // (57.2) Par.?
visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā / (58.1) Par.?
caturtho vyasanāghāte tathaivātrānuvarṇitaḥ // (58.2) Par.?
krodhajāni tathogrāṇi kāmajāni tathaiva ca / (59.1) Par.?
daśoktāni kuruśreṣṭha vyasanānyatra caiva ha // (59.2) Par.?
mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha / (60.1) Par.?
kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā // (60.2) Par.?
vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca / (61.1) Par.?
ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca // (61.2) Par.?
yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ / (62.1) Par.?
avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam // (62.2) Par.?
caityadrumāṇām āmardo rodhaḥkarmāntanāśanam / (63.1) Par.?
apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā // (63.2) Par.?
paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara / (64.1) Par.?
upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ // (64.2) Par.?
labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam / (65.1) Par.?
vidvadbhir ekībhāvaśca prātarhomavidhijñatā // (65.2) Par.?
maṅgalālambhanaṃ caiva śarīrasya pratikriyā / (66.1) Par.?
āhārayojanaṃ caiva nityam āstikyam eva ca // (66.2) Par.?
ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ / (67.1) Par.?
utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā // (67.2) Par.?
pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca / (68.1) Par.?
vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam // (68.2) Par.?
adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam / (69.1) Par.?
anujīvisvajātibhyo guṇeṣu parirakṣaṇam // (69.2) Par.?
rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam / (70.1) Par.?
maṇḍalasthā ca yā cintā rājan dvādaśarājikā // (70.2) Par.?
dvāsaptatimatiścaiva proktā yā ca svayaṃbhuvā / (71.1) Par.?
deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ // (71.2) Par.?
dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ / (72.1) Par.?
upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ // (72.2) Par.?
mūlakarmakriyā cātra māyā yogaśca varṇitaḥ / (73.1) Par.?
dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām // (73.2) Par.?
yair yair upāyair lokaśca na caled āryavartmanaḥ / (74.1) Par.?
tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam // (74.2) Par.?
etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ / (75.1) Par.?
devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān // (75.2) Par.?
upakārāya lokasya trivargasthāpanāya ca / (76.1) Par.?
navanītaṃ sarasvatyā buddhir eṣā prabhāvitā // (76.2) Par.?
daṇḍena sahitā hyeṣā lokarakṣaṇakārikā / (77.1) Par.?
nigrahānugraharatā lokān anu cariṣyati // (77.2) Par.?
daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta / (78.1) Par.?
daṇḍanītir iti proktā trīṃl lokān anuvartate // (78.2) Par.?
ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu / (79.1) Par.?
mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā // (79.2) Par.?
nayacāraśca vipulo yena sarvam idaṃ tatam / (80.1) Par.?
āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ // (80.2) Par.?
tīrthavaṃśaśca vaṃśaśca nakṣatrāṇāṃ yudhiṣṭhira / (81.1) Par.?
sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca // (81.2) Par.?
cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam / (82.1) Par.?
itihāsopavedāśca nyāyaḥ kṛtsnaśca varṇitaḥ // (82.2) Par.?
tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ / (83.1) Par.?
vṛddhopasevā dānaṃ ca śaucam utthānam eva ca // (83.2) Par.?
sarvabhūtānukampā ca sarvam atropavarṇitam / (84.1) Par.?
bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam // (84.2) Par.?
tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam / (85.1) Par.?
dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ // (85.2) Par.?
tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ / (86.1) Par.?
bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ // (86.2) Par.?
yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ / (87.1) Par.?
saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam // (87.2) Par.?
vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata / (88.1) Par.?
daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ // (88.2) Par.?
bhagavān api tacchāstraṃ saṃcikṣepa puraṃdaraḥ / (89.1) Par.?
sahasraiḥ pañcabhistāta yad uktaṃ bāhudantakam // (89.2) Par.?
adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ / (90.1) Par.?
saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate // (90.2) Par.?
adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt / (91.1) Par.?
tacchāstram amitaprajño yogācāryo mahātapāḥ // (91.2) Par.?
evaṃ lokānurodhena śāstram etanmaharṣibhiḥ / (92.1) Par.?
saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava // (92.2) Par.?
atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim / (93.1) Par.?
eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa // (93.2) Par.?
tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ / (94.1) Par.?
taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam // (94.2) Par.?
virajāstu mahābhāga vibhutvaṃ bhuvi naicchata / (95.1) Par.?
nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava // (95.2) Par.?
kīrtimāṃstasya putro 'bhūt so 'pi pañcātigo 'bhavat / (96.1) Par.?
kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ // (96.2) Par.?
prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ / (97.1) Par.?
prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ // (97.2) Par.?
anaṅgaputro 'tibalo nītimān adhigamya vai / (98.1) Par.?
abhipede mahīrājyam athendriyavaśo 'bhavat // (98.2) Par.?
mṛtyostu duhitā rājan sunīthā nāma mānasī / (99.1) Par.?
prakhyātā triṣu lokeṣu yā sā venam ajījanat // (99.2) Par.?
taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam / (100.1) Par.?
mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ // (100.2) Par.?
mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ / (101.1) Par.?
tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi // (101.2) Par.?
dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ / (102.1) Par.?
niṣīdetyevam ūcustam ṛṣayo brahmavādinaḥ // (102.2) Par.?
tasmānniṣādāḥ sambhūtāḥ krūrāḥ śailavanāśrayāḥ / (103.1) Par.?
ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ // (103.2) Par.?
bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ / (104.1) Par.?
tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ // (104.2) Par.?
kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ / (105.1) Par.?
vedavedāṅgaviccaiva dhanurvede ca pāragaḥ // (105.2) Par.?
taṃ daṇḍanītiḥ sakalā śritā rājannarottamam / (106.1) Par.?
tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha // (106.2) Par.?
susūkṣmā me samutpannā buddhir dharmārthadarśinī / (107.1) Par.?
anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata // (107.2) Par.?
yanmāṃ bhavanto vakṣyanti kāryam arthasamanvitam / (108.1) Par.?
tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā // (108.2) Par.?
tam ūcur atha devāste te caiva paramarṣayaḥ / (109.1) Par.?
niyato yatra dharmo vai tam aśaṅkaḥ samācara // (109.2) Par.?
priyāpriye parityajya samaḥ sarveṣu jantuṣu / (110.1) Par.?
kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ // (110.2) Par.?
yaśca dharmāt pravicalel loke kaścana mānavaḥ / (111.1) Par.?
nigrāhyaste sa bāhubhyāṃ śaśvad dharmam avekṣataḥ // (111.2) Par.?
pratijñāṃ cādhirohasva manasā karmaṇā girā / (112.1) Par.?
pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt // (112.2) Par.?
yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ / (113.1) Par.?
tam aśaṅkaḥ kariṣyāmi svavaśo na kadācana // (113.2) Par.?
adaṇḍyā me dvijāśceti pratijānīṣva cābhibho / (114.1) Par.?
lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa // (114.2) Par.?
vainyastatastān uvāca devān ṛṣipurogamān / (115.1) Par.?
brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ // (115.2) Par.?
evam astviti vainyastu tair ukto brahmavādibhiḥ / (116.1) Par.?
purodhāścābhavat tasya śukro brahmamayo nidhiḥ // (116.2) Par.?
mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt / (117.1) Par.?
maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat // (117.2) Par.?
ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu / (118.1) Par.?
utpannau bandinau cāsya tatpūrvau sūtamāgadhau // (118.2) Par.?
samatāṃ vasudhāyāśca sa samyag upapādayat / (119.1) Par.?
vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam // (119.2) Par.?
sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha / (120.1) Par.?
ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ // (120.2) Par.?
taṃ sākṣāt pṛthivī bheje ratnānyādāya pāṇḍava / (121.1) Par.?
sāgaraḥ saritāṃ bhartā himavāṃścācalottamaḥ // (121.2) Par.?
śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira / (122.1) Par.?
rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ // (122.2) Par.?
yakṣarākṣasabhartā ca bhagavānnaravāhanaḥ / (123.1) Par.?
dharme cārthe ca kāme ca samarthaṃ pradadau dhanam // (123.2) Par.?
hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā / (124.1) Par.?
prādurbabhūvur vainyasya cintanād eva pāṇḍava / (124.2) Par.?
na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā // (124.3) Par.?
sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadācana / (125.1) Par.?
bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt // (125.2) Par.?
teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca / (126.1) Par.?
yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat // (126.2) Par.?
tena dharmottaraścāyaṃ kṛto loko mahātmanā / (127.1) Par.?
rañjitāśca prajāḥ sarvāstena rājeti śabdyate // (127.2) Par.?
brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate / (128.1) Par.?
prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā // (128.2) Par.?
sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ / (129.1) Par.?
nātivartiṣyate kaścid rājaṃstvām iti pārthiva // (129.2) Par.?
tapasā bhagavān viṣṇur āviveśa ca bhūmipam / (130.1) Par.?
devavannaradevānāṃ namate yajjagannṛpa // (130.2) Par.?
daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara / (131.1) Par.?
nādharṣayat tataḥ kaściccāranityācca darśanāt // (131.2) Par.?
ātmanā karaṇaiścaiva samasyeha mahīkṣitaḥ / (132.1) Par.?
ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt // (132.2) Par.?
viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā / (133.1) Par.?
śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ // (133.2) Par.?
śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava / (134.1) Par.?
atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā // (134.2) Par.?
sukṛtasya kṣayāccaiva svarlokād etya medinīm / (135.1) Par.?
pārthivo jāyate tāta daṇḍanītivaśānugaḥ // (135.2) Par.?
mahattvena ca saṃyukto vaiṣṇavena naro bhuvi / (136.1) Par.?
buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati // (136.2) Par.?
sthāpanām atha devānāṃ na kaścid ativartate / (137.1) Par.?
tiṣṭhatyekasya ca vaśe taṃ ced anuvidhīyate // (137.2) Par.?
śubhaṃ hi karma rājendra śubhatvāyopakalpate / (138.1) Par.?
tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati // (138.2) Par.?
yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ / (139.1) Par.?
subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati // (139.2) Par.?
tato jagati rājendra satataṃ śabditaṃ budhaiḥ / (140.1) Par.?
devāśca naradevāśca tulyā iti viśāṃ pate // (140.2) Par.?
etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu / (141.1) Par.?
kārtsnyena bharataśreṣṭha kim anyad iha vartatām // (141.2) Par.?
Duration=0.50552201271057 secs.