Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śivān sukhānmahodarkān ahiṃsrāṃl lokasaṃmatān / (1.2) Par.?
brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
brāhmaṇasyeha catvāra āśramā vihitāḥ prabho / (2.2) Par.?
varṇāstān anuvartante trayo bharatasattama // (2.3) Par.?
uktāni karmāṇi bahūni rājan svargyāṇi rājanyaparāyaṇāni / (3.1) Par.?
nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat // (3.2) Par.?
kṣātrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san / (4.1) Par.?
asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti // (4.2) Par.?
yā saṃjñā vihitā loke dāse śuni vṛke paśau / (5.1) Par.?
vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava // (5.2) Par.?
ṣaṭkarmasampravṛttasya āśrameṣu caturṣvapi / (6.1) Par.?
sarvadharmopapannasya sambhūtasya kṛtātmanaḥ // (6.2) Par.?
brāhmaṇasya viśuddhasya tapasyabhiratasya ca / (7.1) Par.?
nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ // (7.2) Par.?
yo yasmin kurute karma yādṛśaṃ yena yatra ca / (8.1) Par.?
tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate // (8.2) Par.?
vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca / (9.1) Par.?
vettum arhasi rājendra svādhyāyagaṇitaṃ mahat // (9.2) Par.?
kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ / (10.1) Par.?
uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ // (10.2) Par.?
antavanti pradānāni purā śreyaskarāṇi ca / (11.1) Par.?
svakarmanirato loko hyakṣaraḥ sarvatomukhaḥ // (11.2) Par.?
Duration=0.065263986587524 secs.